Chapter 7 – ज्ञानविज्ञानयोग Shloka-20

Chapter-7_7.20 SHLOKA (श्लोक) कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः।तं तं नियममास्थाय प्रकृत्या नियताः स्वया।।7.20।। PADACHHED (पदच्छेद) कामै:_तै:_तै:_हृत-ज्ञाना:, प्रपद्यन्ते_अन्य-देवता:,तम्‌, तम्‌, नियमम्_आस्थाय, प्रकृत्या, नियता:, स्वया ॥ २० ॥ ANAVYA (अन्वय-हिन्दी) तै: तै: कामै: हृृतज्ञाना: (ते) स्वया…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-19

Chapter-7_7.19 SHLOKA (श्लोक) बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते।वासुदेवः सर्वमिति स महात्मा सुदुर्लभः।।7.19।। PADACHHED (पदच्छेद) बहूनाम्‌, जन्मनाम्_अन्ते, ज्ञानवान्_माम्‌, प्रपद्यते,वासुदेव:, सर्वम्_इति, स:, महात्मा, सुदुर्लभ: ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) बहूनां जन्मनाम्‌ अन्ते ज्ञानवान्‌…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-18

Chapter-7_7.18 SHLOKA (श्लोक) उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्।आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्।।7.18।। PADACHHED (पदच्छेद) उदारा:, सर्वे, एव_एते, ज्ञानी, तु_आत्मा_एव, मे, मतम्‌,आस्थित:, स:, हि, युक्तात्मा, माम्_एव_अनुत्तमाम्‌, गतिम्‌ ॥…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-17

Chapter-7_7.17 SHLOKA (श्लोक) तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते।प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः।।7.17।। PADACHHED (पदच्छेद) तेषाम्‌, ज्ञानी, नित्य-युक्त:, एक-भक्ति:_विशिष्यते,प्रिय:, हि, ज्ञानिन:_अत्यर्थम्_अहम्‌, स:, च, मम, प्रिय: ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-16

Chapter-7_7.16 SHLOKA (श्लोक) चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन।आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ।।7.16।। PADACHHED (पदच्छेद) चतुर्विधा:, भजन्ते, माम्‌, जना:, सुकृतिन:_अर्जुन,आर्त:, जिज्ञासु:_अर्थार्थी, ज्ञानी, च, भरतर्षभ ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भरतर्षभ…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-15

Chapter-7_7.15 SHLOKA (श्लोक) न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः।माययापहृतज्ञाना आसुरं भावमाश्रिताः।।7.15।। PADACHHED (पदच्छेद) न, माम्‌, दुष्कृतिन:, मूढा:, प्रपद्यन्ते, नराधमा:,मायया_अपहृत-ज्ञाना:, आसुरम्‌, भावम्_आश्रिता: ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी) मायया अपहृतज्ञाना: आसुरं भावम्…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-14

Chapter-7_7.14 SHLOKA (श्लोक) दैवी ह्येषा गुणमयी मम माया दुरत्यया।मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते।।7.14।। PADACHHED (पदच्छेद) दैवी, हि_एषा, गुणमयी, मम, माया, दुरत्यया,माम्_एव, ये, प्रपद्यन्ते, मायाम्_एताम्‌, तरन्ति, ते ॥ १४ ॥…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-13

Chapter-7_7.13 SHLOKA (श्लोक) त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्।मोहितं नाभिजानाति मामेभ्यः परमव्ययम्।।7.13।। PADACHHED (पदच्छेद) त्रिभि:_गुणमयै:_भावै:_एभि:, सर्वम्_इदम्‌, जगत्,मोहितम्‌, न_अभिजानाति, माम्_एभ्य:, परम्_अव्ययम्‌ ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) गुणमयै: एभि: त्रिभिः भावै: इदं सर्वं जगत्‌मोहितं (वर्तते),…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-12

Chapter-7_7.12 SHLOKA (श्लोक) ये चैव सात्त्विका भावा राजसास्तामसाश्च ये।मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि।।7.12।। PADACHHED (पदच्छेद) ये, च_एव, सात्त्विका:, भावा:, राजसा:_तामसा:_च, ये,मत्त:, एव_इति, तान्_विद्धि, न, तु_अहम्‌, तेषु, ते,…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-11

Chapter-7_7.11 SHLOKA (श्लोक) बलं बलवतां चाहं कामरागविवर्जितम्।धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ।।7.11।। PADACHHED (पदच्छेद) बलम्‌, बलवताम्‌, च_अहम्‌, काम-राग-विवर्जितम्‌,धर्माविरुद्ध:, भूतेषु, काम:_अस्मि, भरतर्षभ ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भरतर्षभ! अहं बलवतां कामरागविवर्जितं बलं…

0 Comments