Chapter 7 – ज्ञानविज्ञानयोग Shloka-30

Chapter-7_7.30 SHLOKA साधिभूताधिदैवं मां साधियज्ञं च ये विदुः।प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः।।7.30।। PADACHHED साधिभूताधिदैवम्‌, माम्‌, साधियज्ञम्, च, ये, विदुः,प्रयाण-काले_अपि, च, माम्‌, ते, विदु:_युक्त-चेतस: ॥ ३० ॥ ANAVYA ये (जनाः) साधिभूताधिदैवं…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-29

Chapter-7_7.29 SHLOKA जरामरणमोक्षाय मामाश्रित्य यतन्ति ये।ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्।।7.29।। PADACHHED जरा-मरण-मोक्षाय, माम्_आश्रित्य, यतन्ति, ये,ते, ब्रह्म, तत्_विदु:, कृत्स्नम्_अध्यात्मम्, कर्म, च_अखिलम्‌ ॥ २९ ॥ ANAVYA ये माम्‌ आश्रित्य जरामरणमोक्षाय यतन्ति…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-28

Chapter-7_7.28 SHLOKA येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्।ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः।।7.28।। PADACHHED येषाम्‌, तु_अन्त-गतम्‌, पापम्‌, जनानाम्‌, पुण्य-कर्मणाम्‌,ते, द्वन्द्व-मोह-निर्मुक्ता:, भजन्ते, माम्‌, दृढ-व्रता: ॥ २८ ॥ ANAVYA तु पुण्यकर्मणां येषां जनानां पापम्‌अन्तगतं…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-27

Chapter-7_7.27 SHLOKA इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत।सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप।।7.27।। PADACHHED इच्छा-द्वेष-समुत्थेन, द्वन्द्व-मोहेन, भारत,सर्व-भूतानि, सम्मोहम्‌, सर्गे, यान्ति, परन्तप ॥ २७ ॥ ANAVYA (हे) भारत परन्तप! सर्गे इच्छाद्वेषसमुत्थेनद्वन्द्वमोहेन सर्वभूतानि सम्मोहं यान्ति। ANAVYA-INLINE-GLOSS…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-26

Chapter-7_7.26 SHLOKA वेदाहं समतीतानि वर्तमानानि चार्जुन।भविष्याणि च भूतानि मां तु वेद न कश्चन।।7.26।। PADACHHED वेद_अहम्‌, समतीतानि, वर्तमानानि, च_अर्जुन,भविष्याणि, च, भूतानि, माम्‌, तु, वेद, न, कश्चन ॥ २६ ॥ ANAVYA (हे)…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-25

Chapter-7_7.25 SHLOKA नाहं प्रकाशः सर्वस्य योगमायासमावृतः।मूढोऽयं नाभिजानाति लोको मामजमव्ययम्।।7.25।। PADACHHED न_अहम्‌, प्रकाश:, सर्वस्य, योग-माया-समावृत:,मूढ:_अयम्‌, न_अभिजानाति, लोक:, माम्_अजम्_अव्ययम्‌ ॥ २५ ॥ ANAVYA योगमायासमावृतः अहं सर्वस्य प्रकाश: न (भवामि), (अतः) अयं मूढ:…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-24

Chapter-7_7.24 SHLOKA अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः।परं भावमजानन्तो ममाव्ययमनुत्तमम्।।7.24।। PADACHHED अव्यक्तम्‌, व्यक्तिम्_आपन्‍नम्‌, मन्यन्ते, माम्_अबुद्धय:,परम्‌, भावम्_अजानन्त:, मम_अव्ययम्_अनुत्तमम्‌ ॥ २४ ॥ ANAVYA अबुद्धय: मम अनुत्तमम्‌ अव्ययं परं भावम्‌अजानन्त: अव्यक्तं मां व्यक्तिम् आपन्‍नं मन्यन्ते।…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-23

Chapter-7_7.23 SHLOKA अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्।देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि।।7.23।। PADACHHED अन्तवत्_तु, फलम्‌, तेषाम्‌, तत्_भवति_अल्प-मेधसाम्‌,देवान्_देवयज:, यान्ति, मद्भक्ता:, यान्ति, माम्_अपि ॥ २३ ॥ ANAVYA तु तेषाम्‌ अल्पमेधसां तत्‌ फलम्‌ अन्तवत्‌ भवति,…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-22

Chapter-7_7.22 SHLOKA स तया श्रद्धया युक्तस्तस्या राधनमीहते।लभते च ततः कामान्मयैव विहितान्हि तान्।।7.22।। PADACHHED स:, तया, श्रद्धया, युक्त:_तस्याः, राधनम्_ईहते,लभते, च, तत:, कामान्_मया_एव, विहितान्‌, हि, तान्‌ ॥ २२ ॥ ANAVYA स: (पुरुषः)…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-21

Chapter-7_7.21 SHLOKA यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति।तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्।।7.21।। PADACHHED य:, य:, याम्‌, याम्‌, तनुम्‌, भक्त:, श्रद्धया_अर्चितुम्_इच्छति,तस्य, तस्य_अचलाम्, श्रद्धाम्, ताम्_एव, विदधामि_अहम् ॥ २१ ॥ ANAVYA य:…

0 Comments