Chapter 3 – कर्मयोग Shloka-12

Chapter-3_3.12 SHLOKA (श्लोक) इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः।तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः।।3.12।। PADACHHED (पदच्छेद) इष्टान्_भोगान्_हि, वः, देवा:, दास्यन्ते, यज्ञ-भाविता:,तै:_दत्तान्_अप्रदाय_एभ्य:, य:, भुङ्क्ते, स्तेन:, एव, सः ॥ १२ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 3 – कर्मयोग Shloka-11

Chapter-3_3.11 SHLOKA (श्लोक) देवान्भावयतानेन ते देवा भावयन्तु वः।परस्परं भावयन्तः श्रेयः परमवाप्स्यथ।।3.11।। PADACHHED (पदच्छेद) देवान्_भावयत_अनेन, ते, देवा:, भावयन्तु, वः,परस्परम्‌, भावयन्त:, श्रेय: , परम्_अवाप्स्यथ ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) (यूयं) अनेन (यज्ञेन)…

0 Comments

Chapter 3 – कर्मयोग Shloka-10

Chapter-3_3.10 SHLOKA (श्लोक) सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्।।3.10।। PADACHHED (पदच्छेद) सह-यज्ञा:, प्रजा:, सृष्ट्वा, पुरा_उवाच, प्रजापति:,अनेन, प्रसविष्यध्वम्_एष:, व:_अस्तु_इष्ट-कामधुक् ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) प्रजापति: पुरा सहयज्ञा: प्रजाः सृष्ट्वा (तं…

0 Comments

Chapter 3 – कर्मयोग Shloka-9

Chapter-3_3.9 SHLOKA (श्लोक) यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः।तदर्थं कर्म कौन्तेय मुक्तसंगः समाचर।।3.9।। PADACHHED (पदच्छेद) यज्ञार्थात्_कर्मण:_अन्यत्र, लोक:_अयम्‌, कर्म-बन्धन:,तदर्थम्‌, कर्म, कौन्तेय, मुक्त-सङ्ग:, समाचर ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) यज्ञार्थात् कर्मणः अन्यत्र अयं लोक: (मनुष्यजातिः)…

0 Comments

Chapter 3 – कर्मयोग Shloka-8

Chapter-3_3.8 SHLOKA (श्लोक) नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः।।3.8।। PADACHHED (पदच्छेद) नियतम्‌, कुरु, कर्म, त्वम्, कर्म, ज्याय:, हि_अकर्मण:,शरीर-यात्रा_अपि, च, ते, न, प्रसिद्ध्येत्_अकर्मण: ॥ ८ ॥…

0 Comments

Chapter 3 – कर्मयोग Shloka-7

Chapter-3_3.7 SHLOKA (श्लोक) यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन।कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते।।3.7।। PADACHHED (पदच्छेद) य:_तु_इन्द्रियाणि, मनसा, नियम्य_आरभते_अर्जुन,कर्मेन्द्रियै: , कर्म-योगम्_असक्त:, स:, विशिष्यते ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) तु (हे) अर्जुन! य: (पुरुषः) मनसा इन्द्रियाणि…

0 Comments

Chapter 3 – कर्मयोग Shloka-6

Chapter-3_3.6 SHLOKA (श्लोक) कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्।इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते।।3.6।। PADACHHED (पदच्छेद) कर्मेन्द्रियाणि, संयम्य, य:, आस्ते, मनसा, स्मरन्‌,इन्द्रियार्थान्_विमूढात्मा, मिथ्याचार:, स:, उच्यते ॥ ६ ॥ ANAVYA (अन्वय-हिन्दी) यः विमूढात्मा…

0 Comments

Chapter 3 – कर्मयोग Shloka-5

Chapter-3_3.5 SHLOKA (श्लोक) न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः।।3.5।। PADACHHED (पदच्छेद) न, हि, कश्चित्_क्षणम्_अपि, जातु, तिष्ठति_अकर्म-कृत्‌,कार्यते, हि_अवश:, कर्म, सर्व:, प्रकृति-जै:_गुणै: ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी) हि कश्चित्…

0 Comments

Chapter 3 – कर्मयोग Shloka-4

Chapter-3_3.4 SHLOKA (श्लोक) न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते।न च संन्यसनादेव सिद्धिं समधिगच्छति।।3.4।। PADACHHED (पदच्छेद) न, कर्मणाम्_अनारम्भात्_नैष्कर्म्यम्‌, पुरुष:_अश्नुते,न, च, सन्न्यसनात्_एव, सिद्धिम्, समधिगच्छति ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी) पुरुष: न च कर्मणाम्‌ अनारम्भात्‌ नैष्कर्म्यं…

0 Comments

Chapter 3 – कर्मयोग Shloka-3

Chapter-3_3.3 SHLOKA (श्लोक) श्री भगवानुवाच -लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ।ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्।।3.3।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -लोके_अस्मिन्_द्विविधा, निष्ठा, पुरा, प्रोक्ता, मया_अनघ,ज्ञानयोगेन, साङ्ख्यानाम्‌, कर्मयोगेन, योगिनाम्‌ ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments