Chapter 3 – कर्मयोग Shloka-43

Chapter-3_3.43 SHLOKA एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना।जहि शत्रुं महाबाहो कामरूपं दुरासदम्।।3.43।। PADACHHED एवम्‌, बुद्धे:, परम्‌, बुद्ध्वा, संस्तभ्य_आत्मानम्_आत्मना,जहि, शत्रुम्, महाबाहो, काम-रूपम्, दुरासदम्‌ ॥ ४३ ॥ ANAVYA एवं बुद्धे: परं (आत्मानम्) बुद्ध्वा…

0 Comments

Chapter 3 – कर्मयोग Shloka-42

Chapter-3_3.42 SHLOKA इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः।मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः।।3.42।। PADACHHED इन्द्रियाणि, पराणि_आहु:_इन्द्रियेभ्य:, परम्‌, मन:,मनसः_तु, परा, बुद्धि:_य:, बुद्धे:, परत:_तु, सः ॥ ४२ ॥ ANAVYA इन्द्रियाणि (स्थूलशरीरात्) पराणि आहु:; इन्द्रियेभ्य:…

0 Comments

Chapter 3 – कर्मयोग Shloka-41

Chapter-3_3.41 SHLOKA तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ।पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्।।3.41।। PADACHHED तस्मात्_त्वम्_इन्द्रियाणि_आदौ, नियम्य, भरतर्षभ,पाप्मानम्‌, प्रजहि, हि_एनम्‌, ज्ञान-विज्ञान-नाशनम्‌ ॥ ४१ ॥ ANAVYA तस्मात्‌ हे भरतर्षभ! (अर्जुन) त्वम्‌ आदौ इन्द्रियाणि नियम्यएनं ज्ञानविज्ञाननाशनं पाप्मानं (कामं)…

0 Comments

Chapter 3 – कर्मयोग Shloka-40

Chapter-3_3.40 SHLOKA इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते।एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्।।3.40।। PADACHHED इन्द्रियाणि, मन:, बुद्धि_अस्य_अधिष्ठानम्_उच्यते,एतै:_विमोहयति_एष:, ज्ञानम्_आवृत्य, देहिनम्‌ ॥ ४० ॥ ANAVYA इन्द्रियाणि मन: (च) बुद्धिः अस्य अधिष्ठानम्‌ उच्यते। एष: (कामः)एतै: (मन-बुद्धि-इन्द्रियैः) ज्ञानम्‌ आवृत्य देहिनं…

0 Comments

Chapter 3 – कर्मयोग Shloka-39

Chapter-3_3.39 SHLOKA आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा।कामरूपेण कौन्तेय दुष्पूरेणानलेन च।।3.39।। PADACHHED आवृतम्‌, ज्ञानम्_एतेन, ज्ञानिन:, नित्य-वैरिणा,काम-रूपेण, कौन्तेय, दुष्पूरेण_अनलेन, च ॥ ३९ ॥ ANAVYA च (हे) कौन्तेय! एतेन अनलेन (इव) (कदापि) दुष्पूरेणकामरूपेण ज्ञानिन:…

0 Comments

Chapter 3 – कर्मयोग Shloka-38

Chapter-3_3.38 SHLOKA धूमेनाव्रियते वह्निर्यथादर्शो मलेन च।यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्।।3.38।। PADACHHED धूमेन_आव्रियते, वह्नि:_यथा_आदर्श:, मलेन, च,यथा_उल्बेन_आवृत:, गर्भ:_तथा, तेन_इदम्_आवृतम्‌ ॥ ३८ ॥ ANAVYA यथा धूमेन वह्नि: च मलेन आदर्श: आव्रियते (च)यथा उल्बेन गर्भ: आवृत:…

0 Comments

Chapter 3 – कर्मयोग Shloka-37

Chapter-3_3.37 SHLOKA श्री भगवानुवाच -काम एष क्रोध एष रजोगुणसमुद्भवः।महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्।।3.37।। PADACHHED श्री भगवान् उवाच -काम:, एष:, क्रोधः, एष:, रजोगुण-समुद्भव:,महाशन:, महापाप्मा, विद्धि_एनम्_इह, वैरिणम् ॥ ३७ ॥ ANAVYA श्री भगवान्…

0 Comments

Chapter 3 – कर्मयोग Shloka-36

Chapter-3_3.36 SHLOKA अर्जुन उवाच -अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः।।3.36।। PADACHHED अर्जुन उवाच -अथ, केन, प्रयुक्त:_अयम्‌, पापम्‌, चरति, पूरुष:,अनिच्छन्_अपि, वार्ष्णेय, बलात्_इव, नियोजित: ॥ ३६ ॥ ANAVYA अर्जुन…

0 Comments

Chapter 3 – कर्मयोग Shloka-35

Chapter-3_3.35 SHLOKA श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।स्वधर्मे निधनं श्रेयः परधर्मो भयावहः।।3.35।। PADACHHED श्रेयान्_स्व-धर्म:, विगुण:, पर-धर्मात्_स्व-नुष्ठितात्‌स्व-धर्मे, निधनम्‌, श्रेय: , पर-धर्म:, भयावह: ॥ ३५ ॥ ANAVYA स्वनुष्ठितात्‌ परधर्मात्‌ विगुण: (अपि) स्वधर्म: श्रेयान्‌ (अस्ति)।स्वधर्मे (तु)…

0 Comments

Chapter 3 – कर्मयोग Shloka-34

Chapter-3_3.34 SHLOKA इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ।तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ।।3.34।। PADACHHED इन्द्रियस्य_इन्द्रियस्य_अर्थे, राग-द्वेषौ, व्यवस्थितौ,तयो:_ न, वशम्_आगच्छेत्_तौ, हि_अस्य, परिपन्थिनौ ॥ ३४ ॥ ANAVYA इन्द्रियस्य इन्द्रियस्य अर्थे रागद्वेषौ व्यवस्थितौ (स्तः), (जनः) तयोः (रागद्वेषयोः)वशं न…

0 Comments