Chapter 17 – श्रद्धात्रयविभागयोग Shloka-18

Chapter-17_1.18 SHLOKA (श्लोक) सत्कारमानपूजार्थं तपो दम्भेन चैव यत्।क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्।।17.18।। PADACHHED (पदच्छेद) सत्कार-मान-पूजार्थम्, तप:, दम्भेन, च_एव, यत्‌,क्रियते, तत्_इह, प्रोक्तम्, राजसम्‌, चलम्_अध्रुवम्‌ ॥ १८ ॥ ANAVYA (अन्वय-हिन्दी) यत्‌ तप:…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-17

Chapter-17_1.17 SHLOKA (श्लोक) श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः।अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते।।17.17।। PADACHHED (पदच्छेद) श्रद्धया, परया, तप्तम्‌, तप:_तत्_त्रि-विधम्‌, नरै:,अफलाकाङ्क्षिभि:_युक्तै:, सात्त्विकम्‌, परिचक्षते ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी) अफलाकाङ्क्षिभि: युक्तै: नरै: परया श्रद्धयातप्तं तत्‌…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-16

Chapter-17_1.16 SHLOKA (श्लोक) मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः।भावसंशुद्धिरित्येतत्तपो मानसमुच्यते।।17.16।। PADACHHED (पदच्छेद) मन:-प्रसाद:, सौम्यत्वम्‌, मौनम्_आत्म-विनिग्रह:,भाव-संशुद्धि:_इति_एतत्_तप:, मानसम्_उच्यते ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) मन:प्रसाद: सौम्यत्वं मौनम्‌ आत्मविनिग्रह: (च)भावसंशुद्धि: इति एतत्‌ मानसं तप: उच्यते। Hindi-Word-Translation (हिन्दी…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-15

Chapter-17_1.15 SHLOKA (श्लोक) अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते।।17.15।। PADACHHED (पदच्छेद) अनुद्वेग-करम्‌, वाक्यम्‌, सत्यम्‌, प्रिय-हितम्‌, च, यत्,स्वाध्यायाभ्यसनम्‌, च_एव, वाङ्मयम्‌, तप:, उच्यते ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-14

Chapter-17_1.14 SHLOKA (श्लोक) देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्।ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते।।17.14।। PADACHHED (पदच्छेद) देव-द्विज-गुरु-प्राज्ञ-पूजनम्‌, शौचम्_आर्जवम्‌,ब्रह्मचर्यम्_अहिंसा, च, शारीरम्‌, तप:, उच्यते ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी) देवद्विजगुरुप्राज्ञपूजनं शौचम् आर्जवंब्रह्मचर्यं च अहिंसा (इदम्) शारीरं तप:…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-13

Chapter-17_1.13 SHLOKA (श्लोक) विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्।श्रद्धाविरहितं यज्ञं तामसं परिचक्षते।।17.13।। PADACHHED (पदच्छेद) विधि-हीनम्_असृष्टान्नम्‌, मन्त्र-हीनम्_अदक्षिणम्‌,श्रद्धा-विरहितम्‌, यज्ञम्, तामसम्‌, परिचक्षते ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) विधिहीनम्‌ असृष्टान्नं मन्त्रहीनम्‌ अदक्षिणं (च)श्रद्धाविरहितं यज्ञं तामसं परिचक्षते। Hindi-Word-Translation (हिन्दी…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-12

Chapter-17_1.12 SHLOKA (श्लोक) अभिसंधाय तु फलं दम्भार्थमपि चैव यत्।इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्।।17.12।। PADACHHED (पदच्छेद) अभिसन्धाय, तु, फलम्‌, दम्भार्थम्_अपि, च_एव, यत्‌,इज्यते, भरतश्रेष्ठ, तम्, यज्ञम्, विद्धि, राजसम्‌ ॥ १२ ॥…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-11

Chapter-17_1.11 SHLOKA (श्लोक) अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते।यष्टव्यमेवेति मनः समाधाय स सात्त्विकः।।17.11।। PADACHHED (पदच्छेद) अफलाकाङ्क्षिभि:_यज्ञ:, विधि-दृष्ट:, य:, इज्यते,यष्टव्यम्_एव_इति, मन:, समाधाय, स:, सात्त्विक: ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) य: विधिदृष्ट: यज्ञ: यष्टव्यम्…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-10

Chapter-17_1.10 SHLOKA (श्लोक) यातयामं गतरसं पूति पर्युषितं च यत्।उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्।।17.10।। PADACHHED (पदच्छेद) यात-यामम्‌, गत-रसम्‌, पूति, पर्युषितम्‌, च, यत्‌,उच्छिष्टम्_अपि, च_अमेध्यम्‌, भोजनम्‌, तामस-प्रियम्‌, ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) यत्‌ भोजनं…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-9

Chapter-17_1.9 SHLOKA (श्लोक) कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः।आहारा राजसस्येष्टा दुःखशोकामयप्रदाः।।17.9।। PADACHHED (पदच्छेद) कट्वम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विदाहिन:,आहारा:, राजसस्य_इष्टा:, दुःख-शोकामय-प्रदा: ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः (च) दुःखशोकामयप्रदा:आहारा: राजसस्य इष्टा: (भवन्ति)। Hindi-Word-Translation (हिन्दी शब्दार्थ) कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः (च) [कडुवे, खट्टे, लवणयुक्त,…

0 Comments