Chapter 15 – पुरुषोत्तमयोग Shloka-10

Chapter-15_1.10 SHLOKA उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्।विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः।।15.10।। PADACHHED उत्क्रामन्तम्‌, स्थितम्‌, वा_अपि, भुञ्जानम्‌, वा, गुणान्वितम्‌,विमूढा:, न_अनुपश्यन्ति, पश्यन्ति, ज्ञान-चक्षुष: ॥ १० ॥ ANAVYA उत्क्रामन्तं वा स्थितं वा भुञ्जानम्…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-9

Chapter-15_1.9 SHLOKA श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च।अधिष्ठाय मनश्चायं विषयानुपसेवते।।15.9।। PADACHHED श्रोत्रम्, चक्षु:, स्पर्शनम्‌, च, रसनम्‌, घ्राणम्_एव, च,अधिष्ठाय, मन:_च_अयम्‌, विषयान्_उपसेवते ॥ ९ ॥ ANAVYA अयं (ईश्वरः) श्रोत्रं चक्षु: च…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-8

Chapter-15_1.8 SHLOKA शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः।गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्।।15.8।। PADACHHED शरीरम्‌, यत्_अवाप्नोति, यत्_च_अपि_उत्क्रामति_ईश्वर:,गृहीत्वा_एतानि, संयाति, वायु:_गन्धान्_इव_आशयात्‌ ॥ ८ ॥ ANAVYA वायु: आशयात्‌ गन्धान्‌ इव ईश्वर: अपि यत्‌ उत्क्रामति(तस्मात्) एतानि गृहीत्वा च यत्‌ शरीरम्‌…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-7

Chapter-15_1.7 SHLOKA ममैवांशो जीवलोके जीवभूतः सनातनः।मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति।।15.7।। PADACHHED मम_एव_अंश:, जीव-लोके, जीव-भूत:, सनातन:,मन:-षष्ठानि_इन्द्रियाणि, प्रकृति-स्थानि, कर्षति ॥ ७ ॥ ANAVYA जीवलोके (अयम्) सनातन: जीवभूत: मम एवअंश: (वर्तते), (सः च एव) प्रकृतिस्थानि…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-6

Chapter-15_1.6 SHLOKA न तद्भासयते सूर्यो न शशाङ्को न पावकः।यद्गत्वा न निवर्तन्ते तद्धाम परमं मम।।15.6।। PADACHHED न, तत्_भासयते, सूर्य:, न, शशाङ्क:, न, पावक:,यत्_गत्वा, न, निवर्तन्ते, तत्_धाम, परमम्, मम ॥ ६ ॥…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-5

Chapter-15_1.5 SHLOKA निर्मानमोहा जितसङ्गदोषाअध्यात्मनित्या विनिवृत्तकामाः।द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै-र्गच्छन्त्यमूढाः पदमव्ययं तत्।।15.5।। PADACHHED निर्मान-मोहा:, जित-सङ्ग-दोषा:, अध्यात्म-नित्या:,विनिवृत्त-कामा:, द्वन्द्वैः_विमुक्ता:,सुख-दु:ख-सञ्ज्ञै:_गच्छन्ति_अमूढा:, पदम्_अव्ययम्‌, तत् ॥ ५ ॥ ANAVYA निर्मानमोहाः जितसङ्गदोषा: अध्यात्मनित्या: (च) विनिवृत्तकामा: (ते) सुखदु:खसञ्ज्ञै:द्वन्द्वै: विमुक्ता: अमूढा: तत् अव्ययं…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-3-4

Chapter-15_1.3.4 SHLOKA न रूपमस्येह तथोपलभ्यतेनान्तो न चादिर्न च संप्रतिष्ठा।अश्वत्थमेनं सुविरूढमूल-मसङ्गशस्त्रेण दृढेन छित्त्वा।।15.3।।ततः पदं तत्परिमार्गितव्यम्यस्मिन्गता न निवर्तन्ति भूयः।तमेव चाद्यं पुरुषं प्रपद्येयतः प्रवृत्तिः प्रसृता पुराणी।।15.4।। PADACHHED न, रूपम्_अस्य_इह, तथा_उपलभ्यते, न_अन्त:, न,च_आदि:_न, च,…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-2

Chapter-15_1.2 SHLOKA अधश्चोर्ध्वं प्रसृतास्तस्य शाखागुणप्रवृद्धा विषयप्रवालाः।अधश्च मूलान्यनुसन्ततानिकर्मानुबन्धीनि मनुष्यलोके।।15.2।। PADACHHED अध:_च_ऊर्ध्वम्‌, प्रसृता:_तस्य, शाखा:, गुण-प्रवृद्धा:,विषय-प्रवाला:, अध:_च, मूलानि_अनुसन्ततानि,कर्मानुबन्धीनि, मनुष्य-लोके ॥ २ ॥ ANAVYA तस्य गुणप्रवृद्धा: (च) विषयप्रवाला: शाखा: अध: च ऊर्ध्वं प्रसृता: (च)…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-1

Chapter-15_1.1 SHLOKA श्रीभगवानुवाच -ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्।।15.1।। PADACHHED श्रीभगवान् उवाच -ऊर्ध्व-मूलम्_अध:-शाखम्_अश्वत्थम्‌, प्राहु:_अव्ययम्‌,छन्दांसि, यस्य, पर्णानि, य:_तम्‌, वेद, स:, वेदवित् ॥ १ ॥ ANAVYA श्रीभगवान् उवाच -ऊर्ध्वमूलम् (च)…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्।।15.1।।Click here to know more श्लोक (shloka) #2 अधश्चोर्ध्वं प्रसृतास्तस्य शाखागुणप्रवृद्धा विषयप्रवालाः।अधश्च मूलान्यनुसन्ततानिकर्मानुबन्धीनि मनुष्यलोके।।15.2।।Click here to know more श्लोक…

0 Comments