Chapter 15 – पुरुषोत्तमयोग Shloka-20

Chapter-15_1.20 SHLOKA इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ।एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत।।15.20।। PADACHHED इति, गुह्यतमम्‌, शास्त्रम्_इदम्_उक्तम्, मया_अनघ,एतत्_बुद्ध्वा, बुद्धिमान्_स्यात्_कृत-कृत्य:_च, भारत ॥ २० ॥ ANAVYA (हे) अनघ भारत! इति इदं गुह्यतमं शास्त्रं मयाउक्तम् एतत्‌ बुद्ध्वा (जनः)…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-19

Chapter-15_1.19 SHLOKA यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्।स सर्वविद्भजति मां सर्वभावेन भारत।।15.19।। PADACHHED य: माम्_एवम्_असम्मूढ:, जानाति, पुरुषोत्तमम्‌,स:, सर्व-वित्_भजति, माम्‌, सर्व-भावेन, भारत ॥ १९ ॥ ANAVYA (हे) भारत! य: असम्मूढ: माम्‌ एवं पुरुषोत्तमं…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-18

Chapter-15_1.18 SHLOKA यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः।अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः।।15.18।। PADACHHED यस्मात्_क्षरम्_अतीत:_अहम्_अक्षरात्_अपि, च_उत्तम:,अत:_अस्मि, लोके, वेदे, च, प्रथित:, पुरुषोत्तम: ॥ १८ ॥ ANAVYA यस्मात्‌ अहं क्षरम् (तु सर्वथा) अतीत: (अस्मि) च अक्षरात्‌…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-17

Chapter-15_1.17 SHLOKA उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः।।15.17।। PADACHHED उत्तम:, पुरुष:_तु_अन्य:, परमात्मा_इति_उदाहृत:,य:, लोक-त्रयम्_आविश्य, बिभर्ति_अव्यय:, ईश्वर: ॥ १७ ॥ ANAVYA उत्तम: पुरुष: तु अन्य: (एव) (अस्ति), य: लोकत्रयम् आविश्यबिभर्ति (च) अव्यय:…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-16

Chapter-15_1.16 SHLOKA द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते।।15.16।। PADACHHED द्वौ_इमौ, पुरुषौ, लोके, क्षर:_च_अक्षर:, एव, च,क्षर:, सर्वाणि, भूतानि, कूटस्थ:_अक्षर:, उच्यते ॥ १६ ॥ ANAVYA लोके क्षर: च…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-15

Chapter-15_1.15 SHLOKA सर्वस्य चाहं हृदि सन्निविष्टोमत्तः स्मृतिर्ज्ञानमपोहनं च।वेदैश्च सर्वैरहमेव वेद्योवेदान्तकृद्वेदविदेव चाहम्।।15.15।। PADACHHED सर्वस्य, च_अहम्‌, हृदि, सन्निविष्ट:, मत्त:, स्मृति:_ज्ञानम्_अपोहनम्‌, च, वेदै:_च, सर्वै:, अहम्_एव,वेद्य:, वेदान्त-कृत्_वेद-वित्_एव, च_अहम् ॥ १५ ॥ ANAVYA अहं (एव)…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-14

Chapter-15_1.14 SHLOKA अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः।प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्।।15.14।। PADACHHED अहम्, वैश्वा-नर:, भूत्वा, प्राणिनाम्‌, देहम्_आश्रित:,प्राणापान-समायुक्त:, पचामि_अन्नम्‌, चतुर्विधम्‌ ॥ १४ ॥ ANAVYA अहं (एव) प्राणिनां देहम्‌ आश्रित:प्राणापानसमायुक्त: वैश्वानर: भूत्वा चतुर्विधम्‌ अन्नं…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-13

Chapter-15_1.13 SHLOKA गामाविश्य च भूतानि धारयाम्यहमोजसा।पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः।।15.13।। PADACHHED गाम्_आविश्य, च, भूतानि, धारयामि_अहम्_ओजसा,पुष्णामि, च_ओषधी:, सर्वा:, सोम:, भूत्वा, रसात्मक: ॥ १३ ॥ ANAVYA च अहम् (एव) गां आविश्य…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-12

Chapter-15_1.12 SHLOKA यदादित्यगतं तेजो जगद्भासयतेऽखिलम्।यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्।।15.12।। PADACHHED यत्_आदित्य-गतम्‌, तेज:, जगत्_भासयते_अखिलम्‌,यत्_चन्द्रमसि, यत्_च_अग्नौ, तत्_तेज:, विद्धि, मामकम्‌ ॥ १२ ॥ ANAVYA आदित्यगतं यत्‌ तेज: अखिलं जगत्‌ भासयतेच यत्‌ चन्द्रमसि (वर्तते)…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-11

Chapter-15_1.11 SHLOKA यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्।यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः।।15.11।। PADACHHED यतन्त:, योगिन:_च_एनम्‌, पश्यन्ति_आत्मनि_अवस्थितम्‌,यतन्त:_अपि_अकृतात्मान:, न_एनम्‌, पश्यन्ति_अचेतस: ॥ ११ ॥ ANAVYA यतन्त: योगिन: (अपि) आत्मनि अवस्थितम्‌ एनं (आत्मानम्) पश्यन्ति च अकृतात्मान:अचेतस: (तु) यतन्त: अपि…

0 Comments