Chapter 15 – पुरुषोत्तमयोग Shloka-20

Chapter-15_1.20

SHLOKA

इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत।।15.20।।

PADACHHED

इति, गुह्यतमम्‌, शास्त्रम्_इदम्_उक्तम्, मया_अनघ,
एतत्_बुद्ध्वा, बुद्धिमान्_स्यात्_कृत-कृत्य:_च, भारत ॥ २० ॥

ANAVYA

(हे) अनघ भारत! इति इदं गुह्यतमं शास्त्रं मया
उक्तम् एतत्‌ बुद्ध्वा (जनः) बुद्धिमान् च कृतकृत्य: स्यात्‌।

ANAVYA-INLINE-GLOSS

(हे) अनघ [हे निष्पाप], भारत! [अर्जुन!], इति [इस प्रकार], इदम् [यह], गुह्यतमम् [अत्यन्त रहस्ययुक्त गोपनीय], शास्त्रम् [शास्त्र], मया [मेरे द्वारा],
उक्तम् [कहा गया,], एतत् [इसको], बुद्ध्वा (जनः) [तत्त्व से जानकर (मनुष्य)], बुद्धिमान् [ज्ञानवान्], च [और], कृतकृत्य: [कृतार्थ], स्यात् [हो जाता है।],

ANUVAAD

हे निष्पाप अर्जुन! इस प्रकार यह अति रहस्ययुक्त गोपनीय शास्त्र मेरे द्वारा
कहा गया, इसको तत्त्व से जानकर (मनुष्य) ज्ञानवान् और कृतार्थ हो जाता है।

Leave a Reply