SHLOKA
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत।।15.20।।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत।।15.20।।
PADACHHED
इति, गुह्यतमम्, शास्त्रम्_इदम्_उक्तम्, मया_अनघ,
एतत्_बुद्ध्वा, बुद्धिमान्_स्यात्_कृत-कृत्य:_च, भारत ॥ २० ॥
एतत्_बुद्ध्वा, बुद्धिमान्_स्यात्_कृत-कृत्य:_च, भारत ॥ २० ॥
ANAVYA
(हे) अनघ भारत! इति इदं गुह्यतमं शास्त्रं मया
उक्तम् एतत् बुद्ध्वा (जनः) बुद्धिमान् च कृतकृत्य: स्यात्।
उक्तम् एतत् बुद्ध्वा (जनः) बुद्धिमान् च कृतकृत्य: स्यात्।
ANAVYA-INLINE-GLOSS
(हे) अनघ [हे निष्पाप], भारत! [अर्जुन!], इति [इस प्रकार], इदम् [यह], गुह्यतमम् [अत्यन्त रहस्ययुक्त गोपनीय], शास्त्रम् [शास्त्र], मया [मेरे द्वारा],
उक्तम् [कहा गया,], एतत् [इसको], बुद्ध्वा (जनः) [तत्त्व से जानकर (मनुष्य)], बुद्धिमान् [ज्ञानवान्], च [और], कृतकृत्य: [कृतार्थ], स्यात् [हो जाता है।],
उक्तम् [कहा गया,], एतत् [इसको], बुद्ध्वा (जनः) [तत्त्व से जानकर (मनुष्य)], बुद्धिमान् [ज्ञानवान्], च [और], कृतकृत्य: [कृतार्थ], स्यात् [हो जाता है।],
ANUVAAD
हे निष्पाप अर्जुन! इस प्रकार यह अति रहस्ययुक्त गोपनीय शास्त्र मेरे द्वारा
कहा गया, इसको तत्त्व से जानकर (मनुष्य) ज्ञानवान् और कृतार्थ हो जाता है।
कहा गया, इसको तत्त्व से जानकर (मनुष्य) ज्ञानवान् और कृतार्थ हो जाता है।