Chapter 10 – विभूतियोग Shloka-11

Chapter-10_1.11 SHLOKA (श्लोक) तेषामेवानुकम्पार्थमहमज्ञानजं तमः।नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता।।10.11।। PADACHHED (पदच्छेद) तेषाम्_एव_अनुकम्पार्थम्_अहम्_अज्ञानजम्, तम:,नाशयामि_आत्म-भावस्थ:, ज्ञान-दीपेन, भास्वता ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) (हे अर्जुन!) तेषाम्‌ अनुकम्पार्थम् आत्मभावस्थ: अहम्एव अज्ञानजं तम: भास्वता ज्ञानदीपेन नाशयामि। Hindi-Word-Translation…

0 Comments

Chapter 10 – विभूतियोग Shloka-10

Chapter-10_1.10 SHLOKA (श्लोक) तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।ददामि बुद्धियोगं तं येन मामुपयान्ति ते।।10.10।। PADACHHED (पदच्छेद) तेषाम्‌, सतत-युक्तानाम्‌, भजताम्‌, प्रीति-पूर्वकम्‌,ददामि, बुद्धि-योगम्, तम्, येन, माम्_उपयान्ति, ते ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) तेषां सततयुक्तानां…

0 Comments

Chapter 10 – विभूतियोग Shloka-9

Chapter-10_1.9 SHLOKA (श्लोक) मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्।कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च।।10.9।। PADACHHED (पदच्छेद) मच्चित्ता:, मद्गत-प्राणा:, बोधयन्त:, परस्परम्‌,कथयन्त:_च, माम्‌, नित्यम्‌, तुष्यन्ति, च, रमन्ति, च ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 10 – विभूतियोग Shloka-8

Chapter-10_1.8 SHLOKA (श्लोक) अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।इति मत्वा भजन्ते मां बुधा भावसमन्विताः।।10.8।। PADACHHED (पदच्छेद) अहम्‌, सर्वस्य, प्रभव:, मत्त:, सर्वम्‌, प्रवर्तते,इति, मत्वा, भजन्ते, माम्‌, बुधा:, भाव-समन्विता: ॥ ८ ॥…

0 Comments

Chapter 10 – विभूतियोग Shloka-7

Chapter-10_1.7 SHLOKA (श्लोक) एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः।सोऽविकम्पेन योगेन युज्यते नात्र संशयः।।10.7।। PADACHHED (पदच्छेद) एताम्‌, विभूतिम्‌, योगम्‌, च, मम, य:, वेत्ति, तत्त्वत:,स:_अविकम्पेन, योगेन, युज्यते, न_अत्र, संशय: ॥…

0 Comments

Chapter 10 – विभूतियोग Shloka-6

Chapter-10_1.6 SHLOKA (श्लोक) महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा।मद्भावा मानसा जाता येषां लोक इमाः प्रजाः।।10.6।। PADACHHED (पदच्छेद) महर्षय:, सप्त, पूर्वे, चत्वार:, मनव:_तथा,मद्भावा:, मानसा:, जाता:, येषाम्‌, लोके, इमा:, प्रजा: ॥ ६ ॥…

0 Comments

Chapter 10 – विभूतियोग Shloka-4-5

Chapter-10_1.4.5 SHLOKA (श्लोक) बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः।सुखं दुःखं भवोऽभावो भयं चाभयमेव च।।10.4।।अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः।भवन्ति भावा भूतानां मत्त एव पृथग्विधाः।।10.5।। PADACHHED (पदच्छेद) बुद्धि:_ज्ञानम्_असम्मोह:, क्षमा, सत्यम्‌, दम:, शम:,सुखम्‌, दुःखम्‌,…

0 Comments

Chapter 10 – विभूतियोग Shloka-3

Chapter-10_1.3 SHLOKA (श्लोक) यो मामजमनादिं च वेत्ति लोकमहेश्वरम्।असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते।।10.3।। PADACHHED (पदच्छेद) य:, माम्_अजम्_अनादिम्‌, च, वेत्ति, लोक-महेश्वरम्‌,असम्मूढ:, स:, मर्त्येषु, सर्व-पापै:, प्रमुच्यते ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) य: माम्‌…

0 Comments

Chapter 10 – विभूतियोग Shloka-2

Chapter-10_1.2 SHLOKA (श्लोक) न मे विदुः सुरगणाः प्रभवं न महर्षयः।अहमादिर्हि देवानां महर्षीणां च सर्वशः।।10.2।। PADACHHED (पदच्छेद) न, मे, विदु:, सुर-गणा:, प्रभवम्‌, न, महर्षय:,अहम्_आदि:_हि, देवानाम्‌, महर्षीणाम्, च, सर्वश: ॥ २ ॥…

0 Comments

Chapter 10 – विभूतियोग Shloka-1

Chapter-10_1.1 SHLOKA (श्लोक) श्रीभगवानुवाच -भूय एव महाबाहो श्रृणु मे परमं वचः।यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया।।10.1। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -भूय:, एव, महाबाहो, शृणु, मे, परमम्‌, वच:,यत्_ते_अहम्‌, प्रीयमाणाय, वक्ष्यामि, हित-काम्यया ॥ १…

0 Comments