Chapter 10 – विभूतियोग Shloka-11
Chapter-10_1.11 SHLOKA (श्लोक) तेषामेवानुकम्पार्थमहमज्ञानजं तमः।नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता।।10.11।। PADACHHED (पदच्छेद) तेषाम्_एव_अनुकम्पार्थम्_अहम्_अज्ञानजम्, तम:,नाशयामि_आत्म-भावस्थ:, ज्ञान-दीपेन, भास्वता ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) (हे अर्जुन!) तेषाम् अनुकम्पार्थम् आत्मभावस्थ: अहम्एव अज्ञानजं तम: भास्वता ज्ञानदीपेन नाशयामि। Hindi-Word-Translation…