Chapter 10 – विभूतियोग Shloka-42

Chapter-10_1.42 SHLOKA अथवा बहुनैतेन किं ज्ञातेन तवार्जुन।विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्।।10.42।। PADACHHED अथवा, बहुना_एतेन, किम्, ज्ञातेन, तव_अर्जुन,विष्टभ्य_अहम्_इदम्, कृृत्स्नम्_एकांशेन, स्थित:, जगत् ॥ ४२ ॥ ANAVYA अथवा (हे) अर्जुन! एतेन बहुना ज्ञातेन तव…

0 Comments

Chapter 10 – विभूतियोग Shloka-41

Chapter-10_1.41 SHLOKA यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा।तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम्।।10.41।। PADACHHED यत्_यत्_विभूतिमत्_सत्त्वम्‌, श्रीमत्_ऊर्जितम्_एव, वा,तत्_तत्_एव_अवगच्छ, त्वम्‌, मम्‌, तेजोंऽश-सम्भवम्‌ ॥ ४१ ॥ ANAVYA यत् यत् एव विभूतिमत् श्रीमत् वा ऊर्जितंसत्त्वं (वर्तते) तत्‌ तत्‌ त्वं…

0 Comments

Chapter 10 – विभूतियोग Shloka-40

Chapter-10_1.40 SHLOKA नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप।एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया।।10.40।। PADACHHED न_अन्त:_अस्ति, मम, दिव्यानाम्‌, विभूतीनाम्‌, परन्तप,एष:, तु_उद्देशत:, प्रोक्त:, विभूते:_विस्तर:, मया ॥ ४० ॥ ANAVYA (हे) परन्तप! मम दिव्यानां विभूतीनाम्…

0 Comments

Chapter 10 – विभूतियोग Shloka-39

Chapter-10_1.39 SHLOKA यच्चापि सर्वभूतानां बीजं तदहमर्जुन।न तदस्ति विना यत्स्यान्मया भूतं चराचरम्।।10.39।। PADACHHED यत्‌_च_अपि, सर्व-भूतानाम्‌, बीजम्‌, तत्_अहम्_अर्जुन,न, तत्_अस्ति, विना, यत्_स्यात्_मया, भूतम्‌, चराचरम्‌ ॥ ३९ ॥ ANAVYA च (हे) अर्जुन! यत्‌ सर्वभूतानां…

0 Comments

Chapter 10 – विभूतियोग Shloka-38

Chapter-10_1.38 SHLOKA दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्।मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्।।10.38।। PADACHHED दण्ड:, दमयताम्_अस्मि, नीति:_अस्मि, जिगीषताम्‌,मौनम्‌, च_एव_अस्मि, गुह्यानाम्‌, ज्ञानम्‌, ज्ञानवताम्_अहम्‌ ॥ ३८ ॥ ANAVYA (अहम्) दमयतां दण्ड: अस्मि, जिगीषतां नीति: अस्मि,गुह्यानां…

0 Comments

Chapter 10 – विभूतियोग Shloka-37

Chapter-10_1.37 SHLOKA वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः।मुनीनामप्यहं व्यासः कवीनामुशना कविः।।10.37।। PADACHHED वृष्णीनाम्‌, वासुदेव:_अस्मि, पाण्डवानाम्‌, धनञ्जय:,मुनीनाम्_अपि_अहम्‌, व्यास:, कवीनाम्_उशना, कवि: ॥ ३७ ॥ ANAVYA वृष्णीनां वासुदेव:, पाण्डवानां धनंजयः, मुनीनां व्यासः (च)कवीनाम् उशना कवि:…

0 Comments

Chapter 10 – विभूतियोग Shloka-36

Chapter-10_1.36 SHLOKA द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्।जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्।।10.36।। PADACHHED द्यूतम्, छलयताम्_अस्मि, तेज:_तेजस्विनाम्_अहम्‌,जय:_अस्मि, व्यवसाय:_अस्मि, सत्त्वम्‌, सत्त्ववताम्_अहम्‌ ॥ ३६ ॥ ANAVYA अहं छलयतां द्यूतम्, तेजस्विनां (च) तेज: अस्मि, अहम् (जेतृणाम्‌)जय: अस्मि (व्यवसायिनाम्)…

0 Comments

Chapter 10 – विभूतियोग Shloka-35

Chapter-10_1.35 SHLOKA बृहत्साम तथा साम्नां गायत्री छन्दसामहम्।मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः।।10.35।। PADACHHED बृहत्साम, तथा, साम्नाम्‌, गायत्री, छन्दसाम्_अहम्,मासानाम्‌, मार्गशीर्ष:_अहम्_ऋतूनाम्‌, कुसुमाकर: ॥ ३५ ॥ ANAVYA तथा साम्नाम् अहं बृहत्साम (च) छन्दसां गायत्री (अस्मि),मासानां (च)…

0 Comments

Chapter 10 – विभूतियोग Shloka-34

Chapter-10_1.34 SHLOKA मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्।कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा।।10.34 PADACHHED मृत्यु:, सर्व-हर:_च_अहम्_उद्भव:_च, भविष्यताम्‌,कीर्ति:, श्री:_वाक्_च, नारीणाम्‌, स्मृति:_मेधा, धृति:, क्षमा ॥ ३४ ॥ ANAVYA अहं सर्वहर: मृत्यु: च भविष्यताम् उद्भव: (अस्मि)…

0 Comments

Chapter 10 – विभूतियोग Shloka-33

Chapter-10_1.33 SHLOKA अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च।अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः।।10.33।। PADACHHED अक्षराणाम्_अकार:_अस्मि, द्वन्द्व:, सामासिकस्य, च,अहम्_एव_अक्षय:, काल:, धाता_अहम्‌, विश्वतो-मुख: ॥ ३३ ॥ ANAVYA अहम् अक्षराणाम्‌ अकार: (अस्मि) च सामासिकस्य द्वन्द्व: अस्मि,अक्षय: काल:…

0 Comments