Chapter 10 – विभूतियोग Shloka-35

Chapter-10_1.35

SHLOKA

बृहत्साम तथा साम्नां गायत्री छन्दसामहम्।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः।।10.35।।

PADACHHED

बृहत्साम, तथा, साम्नाम्‌, गायत्री, छन्दसाम्_अहम्,
मासानाम्‌, मार्गशीर्ष:_अहम्_ऋतूनाम्‌, कुसुमाकर: ॥ ३५ ॥

ANAVYA

तथा साम्नाम् अहं बृहत्साम (च) छन्दसां गायत्री (अस्मि),
मासानां (च) मार्गशीर्ष: ऋतूनां (च) कुसुमाकर: अहम् (अस्मि)।

ANAVYA-INLINE-GLOSS

तथा [तथा], साम्नाम् [गायन करने योग्य श्रुतियों में], अहम् [मैं], बृहत्साम (च) [बृहत्साम (और)], छन्दसाम् [छन्दों में], गायत्री (अस्मि), [गायत्री छन्द हूँ,],
मासानाम् (च) [(तथा) महीनों में], मार्गशीर्ष: [मार्गशीर्ष], ऋतूनाम् (च) [(और) ऋतुओं में], कुसुमाकर: [वसंत], अहम् (अस्मि) [मैं हूँ।],

ANUVAAD

तथा गायन करने योग्य श्रुतियों में मैं बृहत्साम (और) छन्दों में गायत्री छन्द हूँ (तथा)
महीनों में मार्गशीर्ष (और) ऋतुओं में वसंत मैं हूँ।

Leave a Reply