Chapter 10 – विभूतियोग Shloka-42

Chapter-10_1.42 SHLOKA (श्लोक) अथवा बहुनैतेन किं ज्ञातेन तवार्जुन।विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्।।10.42।। PADACHHED (पदच्छेद) अथवा, बहुना_एतेन, किम्, ज्ञातेन, तव_अर्जुन,विष्टभ्य_अहम्_इदम्, कृृत्स्नम्_एकांशेन, स्थित:, जगत् ॥ ४२ ॥ ANAVYA (अन्वय-हिन्दी) अथवा (हे) अर्जुन! एतेन…

0 Comments

Chapter 10 – विभूतियोग Shloka-41

Chapter-10_1.41 SHLOKA (श्लोक) यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा।तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम्।।10.41।। PADACHHED (पदच्छेद) यत्_यत्_विभूतिमत्_सत्त्वम्‌, श्रीमत्_ऊर्जितम्_एव, वा,तत्_तत्_एव_अवगच्छ, त्वम्‌, मम्‌, तेजोंऽश-सम्भवम्‌ ॥ ४१ ॥ ANAVYA (अन्वय-हिन्दी) यत् यत् एव विभूतिमत् श्रीमत् वा ऊर्जितंसत्त्वं (वर्तते)…

0 Comments

Chapter 10 – विभूतियोग Shloka-40

Chapter-10_1.40 SHLOKA (श्लोक) नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप।एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया।।10.40।। PADACHHED (पदच्छेद) न_अन्त:_अस्ति, मम, दिव्यानाम्‌, विभूतीनाम्‌, परन्तप,एष:, तु_उद्देशत:, प्रोक्त:, विभूते:_विस्तर:, मया ॥ ४० ॥ ANAVYA (अन्वय-हिन्दी) (हे) परन्तप!…

0 Comments

Chapter 10 – विभूतियोग Shloka-39

Chapter-10_1.39 SHLOKA (श्लोक) यच्चापि सर्वभूतानां बीजं तदहमर्जुन।न तदस्ति विना यत्स्यान्मया भूतं चराचरम्।।10.39।। PADACHHED (पदच्छेद) यत्‌_च_अपि, सर्व-भूतानाम्‌, बीजम्‌, तत्_अहम्_अर्जुन,न, तत्_अस्ति, विना, यत्_स्यात्_मया, भूतम्‌, चराचरम्‌ ॥ ३९ ॥ ANAVYA (अन्वय-हिन्दी) च (हे)…

0 Comments

Chapter 10 – विभूतियोग Shloka-38

Chapter-10_1.38 SHLOKA (श्लोक) दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्।मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्।।10.38।। PADACHHED (पदच्छेद) दण्ड:, दमयताम्_अस्मि, नीति:_अस्मि, जिगीषताम्‌,मौनम्‌, च_एव_अस्मि, गुह्यानाम्‌, ज्ञानम्‌, ज्ञानवताम्_अहम्‌ ॥ ३८ ॥ ANAVYA (अन्वय-हिन्दी) (अहम्) दमयतां दण्ड: अस्मि,…

0 Comments

Chapter 10 – विभूतियोग Shloka-37

Chapter-10_1.37 SHLOKA (श्लोक) वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः।मुनीनामप्यहं व्यासः कवीनामुशना कविः।।10.37।। PADACHHED (पदच्छेद) वृष्णीनाम्‌, वासुदेव:_अस्मि, पाण्डवानाम्‌, धनञ्जय:,मुनीनाम्_अपि_अहम्‌, व्यास:, कवीनाम्_उशना, कवि: ॥ ३७ ॥ ANAVYA (अन्वय-हिन्दी) वृष्णीनां वासुदेव:, पाण्डवानां धनंजयः, मुनीनां व्यासः…

0 Comments

Chapter 10 – विभूतियोग Shloka-36

Chapter-10_1.36 SHLOKA (श्लोक) द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्।जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्।।10.36।। PADACHHED (पदच्छेद) द्यूतम्, छलयताम्_अस्मि, तेज:_तेजस्विनाम्_अहम्‌,जय:_अस्मि, व्यवसाय:_अस्मि, सत्त्वम्‌, सत्त्ववताम्_अहम्‌ ॥ ३६ ॥ ANAVYA (अन्वय-हिन्दी) अहं छलयतां द्यूतम्, तेजस्विनां (च) तेज: अस्मि, अहम्…

0 Comments

Chapter 10 – विभूतियोग Shloka-35

Chapter-10_1.35 SHLOKA (श्लोक) बृहत्साम तथा साम्नां गायत्री छन्दसामहम्।मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः।।10.35।। PADACHHED (पदच्छेद) बृहत्साम, तथा, साम्नाम्‌, गायत्री, छन्दसाम्_अहम्,मासानाम्‌, मार्गशीर्ष:_अहम्_ऋतूनाम्‌, कुसुमाकर: ॥ ३५ ॥ ANAVYA (अन्वय-हिन्दी) तथा साम्नाम् अहं बृहत्साम (च) छन्दसां…

0 Comments

Chapter 10 – विभूतियोग Shloka-34

Chapter-10_1.34 SHLOKA (श्लोक) मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्।कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा।।10.34 PADACHHED (पदच्छेद) मृत्यु:, सर्व-हर:_च_अहम्_उद्भव:_च, भविष्यताम्‌,कीर्ति:, श्री:_वाक्_च, नारीणाम्‌, स्मृति:_मेधा, धृति:, क्षमा ॥ ३४ ॥ ANAVYA (अन्वय-हिन्दी) अहं सर्वहर: मृत्यु: च…

0 Comments

Chapter 10 – विभूतियोग Shloka-33

Chapter-10_1.33 SHLOKA (श्लोक) अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च।अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः।।10.33।। PADACHHED (पदच्छेद) अक्षराणाम्_अकार:_अस्मि, द्वन्द्व:, सामासिकस्य, च,अहम्_एव_अक्षय:, काल:, धाता_अहम्‌, विश्वतो-मुख: ॥ ३३ ॥ ANAVYA (अन्वय-हिन्दी) अहम् अक्षराणाम्‌ अकार: (अस्मि) च सामासिकस्य…

0 Comments