Chapter 1 – अर्जुनविषादयोग Shloka-12

Chapter-1_1.12 SHLOKA (श्लोक) तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः।सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्।।1.12।। PADACHHED (पदच्छेद) तस्य, सञ्जनयन्_हर्षम्‌, कुरु-वृद्ध:, पितामह:,सिंहनादम्‌, विनद्य_उच्चै:, शङ्खम्, दध्मौ, प्रतापवान् ‌॥ १२ ॥ ANAVYA (अन्वय-हिन्दी) कुरुवृद्ध: प्रतापवान्‌ पितामह: तस्य…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-11

Chapter-1_1.11 SHLOKA (श्लोक) अयनेषु च सर्वेषु यथाभागमवस्थिताः।भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि।।1.11।। PADACHHED (पदच्छेद) अयनेषु, च, सर्वेषु, यथा-भागम्_अवस्थिता:,भीष्मम्_एव_अभिरक्षन्तु, भवन्त:, सर्वे, एव, हि ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) च सर्वेषु अयनेषु यथाभागम्…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-10

Chapter-1_1.10 SHLOKA (श्लोक) अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।।1.10।। PADACHHED (पदच्छेद) अपर्याप्तम्‌, तत्_अस्माकम्‌, बलम्‌, भीष्माभि-रक्षितम्‌,पर्याप्तम्‌, तु_इद्_एतेषाम्‌, बलम्‌, भीमाभि-रक्षितम्‌ ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) भीष्माभिरक्षितम्‌ अस्माकं तत्‌ बलम्‌ अपर्याप्तम्,तु भीमाभिरक्षितम्‌…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-8-9

Chapter-1_1.8.9 SHLOKA (श्लोक) भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।।1.8।।अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।1.9।। PADACHHED (पदच्छेद) भवान्_भीष्म:_च, कर्ण:_च, कृप:_च, समितिञ्जय:,अश्वत्थामा, विकर्ण:_च, सौमदत्ति:_तथा_एव, च ॥ ८ ॥अन्ये, च,…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-7

Chapter-1_1.7 SHLOKA (श्लोक) अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम।नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते।।1.7।। PADACHHED (पदच्छेद) अस्माकम्, तु, विशिष्टा:, ये, तान्_निबोध, द्विजोत्तम,नायका:, मम, सैन्यस्य, सञ्ज्ञार्थम्, तान्_ब्रवीमि, ते ॥ ७ ॥…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-4-5-6

Chapter-1_1.4.5.6 SHLOKA (श्लोक) अत्र शूरा महेष्वासा भीमार्जुनसमा युधि।युयुधानो विराटश्च द्रुपदश्च महारथः।।1.4।।धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्।पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः।।1.5।।युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्।सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः।।1.6।। PADACHHED (पदच्छेद) अत्र, शूरा:, महेष्वासा:, भीमार्जुन-समा:, युधि,युयुधान:, विराट:_च,…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-3

Chapter-1_1.3 SHLOKA (श्लोक) पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्।व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता।।1.3।। PADACHHED (पदच्छेद) पश्य_एताम्‌, पाण्डु-पुत्राणाम्_आचार्य, महतीम्‌, चमूम्‌,व्यूढाम्‌, द्रुपद-पुत्रेण, तव, शिष्येण, धीमता ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) (हे) आचार्य! तव धीमता…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-2

Chapter-1_1.2 SHLOKA (श्लोक) सञ्जय उवाच -दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्।।1.2।। PADACHHED (पदच्छेद) सञ्जय उवाच -दृष्ट्वा, तु, पाण्डवानीकम्‌, व्यूढम्‌, दुर्योधन:_तदा,आचार्यम्_उपसङ्गम्य, राजा, वचनम्_अब्रवीत् ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) सञ्जय उवाच…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-1

Chapter-1_1.1 SHLOKA (श्लोक) धृतराष्ट्र उवाच -धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।। PADACHHED (पदच्छेद) धृतराष्ट्र उवाच -धर्म-क्षेत्रे, कुरुक्षेत्रे, समवेता:, युयुत्सव:,मामका:, पाण्डवा:_च_एव, किम्_अकुर्वत, सञ्जय ॥ १ ॥ ANAVYA (अन्वय-हिन्दी) धृतराष्ट्र उवाच…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka List

श्लोक (shloka) #1 धृतराष्ट्र उवाच –धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।Click here to know more श्लोक (shloka) #2 सञ्जय उवाच –दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्।।1.2।।Click here to…

0 Comments