Chapter 2 – साङ्ख्ययोग Shloka-9

Chapter-2_2.9 SHLOKA (श्लोक) सञ्जय उवाच -एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप।न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह॥ PADACHHED (पदच्छेद) सञ्जय उवाच -एवम्_उक्त्वा, हृषीकेशम्‌, गुडाकेश:, परन्तप,न, योत्स्ये, इति, गोविन्दम्_उक्त्वा, तूष्णीम्‌, बभूव, ह ॥…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-8

Chapter-2_2.8 SHLOKA (श्लोक) न हि प्रपश्यामि ममापनुद्या-द्यच्छोकमुच्छोषणमिन्द्रियाणाम्।अवाप्य भूमावसपत्नमृद्धंराज्यं सुराणामपि चाधिपत्यम्।।2.8।। PADACHHED (पदच्छेद) न, हि, प्रपश्यामि, मम_अपनुद्यात्_यत्_शोकम्_उच्छोषणम्_इन्द्रियाणाम्‌,अवाप्य, भूमौ_असपत्नम्_ऋद्धम्‌, राज्यम्‌, सुराणाम्_अपि, च_आधिपत्यम्‌ ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) हि भूमौ असपत्नं ऋद्धं राज्यं…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-7

Chapter-2_2.7 SHLOKA (श्लोक) कार्पण्यदोषोपहतस्वभावःपृच्छामि त्वां धर्मसम्मूढचेताः।यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मेशिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्।।2.7।। PADACHHED (पदच्छेद) कार्पण्य-दोषोपहत-स्वभाव:, पृच्छामि, त्वाम्‌, धर्म-सम्मूढ-चेता:,यत्_श्रेय: , स्यात्_निश्चितम्‌, ब्रूहि, तत्_मे,शिष्य:_ते _अहम्‌, शाधि, माम्‌, त्वाम्‌, प्रपन्‍नम् ॥ ७…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-6

Chapter-2_2.6 SHLOKA (श्लोक) न चैतद्विद्मः कतरन्नो गरीयोयद्वा जयेम यदि वा नो जयेयुः।यानेव हत्वा न जिजीविषाम-स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः।।2.6।। PADACHHED (पदच्छेद) न, च_एतत्_विद्य:, कतरत्_नः, गरीय:,यत्_वा, जयेम, यदि, वा, नः, जयेयु:, यान्_एव, हत्वा,…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-5

Chapter-2_2.5 SHLOKA (श्लोक) गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके।हत्वार्थकामांस्तु गुरूनिहैवभुञ्जीय भोगान् रुधिरप्रदिग्धान्।।2.5।। PADACHHED (पदच्छेद) गुरून्_अहत्वा, हि, महानुभावान्‌, श्रेय: , भोक्तुम्‌,भैक्ष्यम्_अपि_इह, लोके, हत्वा_अर्थ-कामान्_तु,गुरून्_इह_एव, भुज्जीय, भोगान्‌, रुधिर-प्रदिग्धान्‌ ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-4

Chapter-2_2.4 SHLOKA (श्लोक) अर्जुन उवाच -कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन।इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन।।2.4।। PADACHHED (पदच्छेद) अर्जुन उवाच -कथम्‌, भीष्मम्_अहम्‌, सङ्ख्ये, द्रोणम्, च, मधुसूदन,इषुभि:, प्रति_योत्स्यामि, पूजार्हौ_अरिसूदन ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-3

Chapter-2_2.3 SHLOKA (श्लोक) क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते।क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप।।2.3।। PADACHHED (पदच्छेद) क्लैब्यम्‌, मा, स्म, गमः, पार्थ, न_एतत्_त्वयि_उपपद्यते,क्षुद्रम्, हृदयदौर्बल्यम्‌ , त्यक्त्वा_उत्तिष्ठ, परन्तप ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) (अतः)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-2

Chapter-2_2.2 SHLOKA (श्लोक) श्री भगवानुवाच -कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्।अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन।।2.2।। PADACHHED (पदच्छेद) श्री भगवान् उवाच -कुत:_त्वा, कश्मलम्_इदम्‌, विषमे, समुपस्थितम्‌,अनार्यजुष्टम्_अस्वर्ग्यम्_अकीर्तिकरम्_अर्जुन ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) श्री भगवान् उवाच -(हे) अर्जुन! त्वा विषमे…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-1

Chapter-2_2.1 SHLOKA (श्लोक) सञ्जय उवाच -तं तथा कृपयाऽविष्टमश्रुपूर्णाकुलेक्षणम्।विषीदन्तमिदं वाक्यमुवाच मधुसूदनः।।2.1।। PADACHHED (पदच्छेद) सञ्जय उवाच -तम्‌, तथा, कृपया_आविष्टम्_अश्रु-पूर्णाकुलेक्षणम्‌,विषीदन्तम्_इदम्‌, वाक्यम्_उवाच, मधुसूदन: ॥ १ ॥ ANAVYA (अन्वय-हिन्दी) सञ्जय उवाच -तथा कृपया आविष्टम्‌ अश्रुपूर्णाकुलेक्षणं…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-47

Chapter-1_1.47 SHLOKA (श्लोक) सञ्जय उवाच -एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत्।विसृज्य सशरं चापं शोकसंविग्नमानसः।।1.47।। PADACHHED (पदच्छेद) सञ्जय उवाच -एवम्_उक्त्वा_अर्जुन:, सङ्ख्ये, रथोपस्थे, उपाविशत्‌,विसृज्य, सशरम्‌, चापम्‌, शोक-संविग्न-मानस: ॥ ४७ ॥ ANAVYA (अन्वय-हिन्दी) सञ्जय उवाच…

0 Comments