Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-21

Chapter-6_6.21 SHLOKA (श्लोक) सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम्।वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः।।6.21।। PADACHHED (पदच्छेद) सुखम्_आत्यन्तिकम्‌, यत्_तत्_बुद्धि-ग्राह्मम्_अतीन्द्रियम्‌,वेत्ति, यत्र, न, च_एव_अयम्‌, स्थित:_चलति, तत्त्वत: ॥ २१ ॥ ANAVYA (अन्वय-हिन्दी) अतीन्द्रियं बुद्धिग्राह्मं यत्‌ आत्यन्तिकं सुखं (अस्ति)…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-20

Chapter-6_6.20 SHLOKA (श्लोक) यत्रोपरमते चित्तं निरुद्धं योगसेवया।यत्र चैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति।।6.20।। PADACHHED (पदच्छेद) यत्र_उपरमते, चित्तम्, निरुद्धम्, योग-सेवया,यत्र, च_एव_आत्मना_आत्मानम्‌, पश्यन्_आत्मनि, तुष्यति ॥ २० ॥ ANAVYA (अन्वय-हिन्दी) योगसेवया निरुद्धं चित्तं यत्र उपरमते च…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-19

Chapter-6_6.19 SHLOKA (श्लोक) यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता।योगिनो यतचित्तस्य युञ्जतो योगमात्मनः।।6.19।। PADACHHED (पदच्छेद) यथा, दीप:, निवात-स्थ:, न_इङ्गते, सा_उपमा, स्मृता,योगिन:, यत-चित्तस्य, युञ्जत:, योगम्_आत्मन: ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) यथा निवातस्थ:…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-18

Chapter-6_6.18 SHLOKA (श्लोक) यदा विनियतं चित्तमात्मन्येवावतिष्ठते।निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा।।6.18।। PADACHHED (पदच्छेद) यदा, विनियतम्‌, चित्तम्_आत्मनि_एव_अवतिष्ठते,निःस्पृह:, सर्व-कामेभ्य:, युक्त:, इति_उच्यते, तदा ॥ १८ ॥ ANAVYA (अन्वय-हिन्दी) विनियतं चित्तं यदा आत्मनि एव अवतिष्ठतेतदा…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-17

Chapter-6_6.17 SHLOKA युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।युक्तस्वप्नावबोधस्य योगो भवति दुःखहा।।6.17।। PADACHHED युक्ताहार-विहारस्य, युक्त-चेष्टस्य, कर्मसु,युक्त-स्वप्नावबोधस्य, योग:, भवति, दु:ख-हा ॥ १७ ॥ ANAVYA दु:खहा योग: (तु) युक्ताहारविहारस्य कर्मसु युक्तचेष्टस्ययुक्तस्वप्नावबोधस्य (च) (एव) (सिद्धः) भवति। ANAVYA-INLINE-GLOSS…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-16

Chapter-6_6.16 SHLOKA (श्लोक) नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः।न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन।।6.16।। PADACHHED (पदच्छेद) न_अति_अश्नत:_तु, योग:_अस्ति, न, च_एकान्तम्_अनश्नत:,न, च_अति_स्वप्न-शीलस्य, जाग्रत:, न_एव, च_अर्जुन ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) (हे) अर्जुन! (अयं) योग:…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-15

Chapter-6_6.15 SHLOKA (श्लोक) युञ्जन्नेवं सदाऽऽत्मानं योगी नियतमानसः।शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति।।6.15।। PADACHHED (पदच्छेद) युञ्जन्_एवम्‌, सदा_आत्मानम्‌, योगी, नियत-मानस:,शान्तिम्‌, निर्वाण-परमाम्‌, मत्संस्थाम्_अधिगच्छति ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी) नियतमानस: योगी एवम् आत्मानम् सदा (मयि)युञ्जन् मत्संस्थां निर्वाणपरमां…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-13-14

Chapter-6_6.13.14 SHLOKA (श्लोक) समं कायशिरोग्रीवं धारयन्नचलं स्थिरः।संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्।।6.13।।प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः।मनः संयम्य मच्चित्तो युक्त आसीत मत्परः।।6.14।। PADACHHED (पदच्छेद) समम्‌, काय-शिरो-ग्रीवम्‌, धारयन्_अचलम्‌, स्थिर:,सम्प्रेक्ष्य, नासिकाग्रम्, स्वम्‌, दिश:_च_अनवलोकयन्‌ ॥ १३ ॥प्रशान्तात्मा, विगत-भी:_ब्रह्मचारि-व्रते,…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-11-12

Chapter-6_6.11.12 SHLOKA (श्लोक) शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः।नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्।।6.11।।तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः।उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये।।6.12।। PADACHHED (पदच्छेद) शुचौ, देशे, प्रतिष्ठाप्य, स्थिरम्_आसनम्_आत्मन:,न_अत्युच्छ्रितम्‌, न_अतिनीचम्‌, चैलाजिन-कुशोत्तरम् ॥ ११ ॥तत्र_एकाग्रम्, मन:, कृत्वा, यत-चित्तेन्द्रिय-क्रिय:,उपविश्य_आसने, युञ्ज्यात्_योगम्_आत्म-विशुद्धये ॥ १२…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-10

Chapter-6_6.10 SHLOKA (श्लोक) योगी युञ्जीत सततमात्मानं रहसि स्थितः।एकाकी यतचित्तात्मा निराशीरपरिग्रहः।।6.10।। PADACHHED (पदच्छेद) योगी, युञ्जीत, सततम्_आत्मानम्‌, रहसि, स्थित:,एकाकी, यत-चित्तात्मा, निराशी:_अपरिग्रह: ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) यतचित्तात्मा निराशी: अपरिग्रह: (च) योगीएकाकी रहसि…

0 Comments