Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-5

Chapter-11_1.5 SHLOKA (श्लोक) श्रीभगवानुवाच -पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः।नानाविधानि दिव्यानि नानावर्णाकृतीनि च।।11.5।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -पश्य, मे, पार्थ, रूपाणि, शतश:_अथ, सहस्त्रश:,नाना-विधानि, दिव्यानि, नाना-वर्णाकृतीनि, च ॥ ५ ॥ ANAVYA…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-4

Chapter-11_1.4 SHLOKA (श्लोक) मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो।योगेश्वर ततो मे त्वं दर्शयाऽत्मानमव्ययम्।।11.4।। PADACHHED (पदच्छेद) मन्यसे, यदि, तत्‌_शक्‍यम्‌, मया, द्रष्टुम्_इति, प्रभो,योगेश्वर, तत:, मे, त्वम्‌, दर्शय_आत्मानम्‌_अव्ययम्‌ ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-3

Chapter-11_1.3 SHLOKA (श्लोक) एवमेतद्यथात्थ त्वमात्मानं परमेश्वर।द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम।।11.3।। PADACHHED (पदच्छेद) एवम्_एतत्_यथा_आत्थ, त्वम्_आत्मानम्‌, परमेश्वर,द्रष्टुम्_इच्छामि, ते, रूपम्_ऐश्वरम्‌, पुरुषोत्तम ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) (हे) परमेश्वर! त्वम्‌ आत्मानं यथा आत्थ एतत्‌ एवम्‌…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-2

Chapter-11_1.2 SHLOKA (श्लोक) भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया।त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्।।11.2।। PADACHHED (पदच्छेद) भवाप्ययौ, हि, भूतानाम्‌, श्रुतौै, विस्तरश:, मया,त्वत्त:, कमल-पत्राक्ष, माहात्म्यम्_अपि, च_अव्ययम्‌ ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) हि (हे)…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-1

Chapter-11_1.1 SHLOKA (श्लोक) अर्जुन उवाच -मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्।यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम।।11.1।। PADACHHED (पदच्छेद) अर्जुन उवाच -मदनुग्रहाय, परमम्‌, गुह्यम्_अध्यात्म-सञ्ज्ञितम्,यत्_त्वया_उक्तम्‌, वच:_तेन, मोह:_अयम्‌, विगत:, मम ॥ १ ॥ ANAVYA (अन्वय-हिन्दी) अर्जुन उवाच…

0 Comments

Chapter 10 – विभूतियोग Shloka-42

Chapter-10_1.42 SHLOKA (श्लोक) अथवा बहुनैतेन किं ज्ञातेन तवार्जुन।विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्।।10.42।। PADACHHED (पदच्छेद) अथवा, बहुना_एतेन, किम्, ज्ञातेन, तव_अर्जुन,विष्टभ्य_अहम्_इदम्, कृृत्स्नम्_एकांशेन, स्थित:, जगत् ॥ ४२ ॥ ANAVYA (अन्वय-हिन्दी) अथवा (हे) अर्जुन! एतेन…

0 Comments

Chapter 10 – विभूतियोग Shloka-41

Chapter-10_1.41 SHLOKA (श्लोक) यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा।तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम्।।10.41।। PADACHHED (पदच्छेद) यत्_यत्_विभूतिमत्_सत्त्वम्‌, श्रीमत्_ऊर्जितम्_एव, वा,तत्_तत्_एव_अवगच्छ, त्वम्‌, मम्‌, तेजोंऽश-सम्भवम्‌ ॥ ४१ ॥ ANAVYA (अन्वय-हिन्दी) यत् यत् एव विभूतिमत् श्रीमत् वा ऊर्जितंसत्त्वं (वर्तते)…

0 Comments

Chapter 10 – विभूतियोग Shloka-40

Chapter-10_1.40 SHLOKA (श्लोक) नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप।एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया।।10.40।। PADACHHED (पदच्छेद) न_अन्त:_अस्ति, मम, दिव्यानाम्‌, विभूतीनाम्‌, परन्तप,एष:, तु_उद्देशत:, प्रोक्त:, विभूते:_विस्तर:, मया ॥ ४० ॥ ANAVYA (अन्वय-हिन्दी) (हे) परन्तप!…

0 Comments

Chapter 10 – विभूतियोग Shloka-39

Chapter-10_1.39 SHLOKA (श्लोक) यच्चापि सर्वभूतानां बीजं तदहमर्जुन।न तदस्ति विना यत्स्यान्मया भूतं चराचरम्।।10.39।। PADACHHED (पदच्छेद) यत्‌_च_अपि, सर्व-भूतानाम्‌, बीजम्‌, तत्_अहम्_अर्जुन,न, तत्_अस्ति, विना, यत्_स्यात्_मया, भूतम्‌, चराचरम्‌ ॥ ३९ ॥ ANAVYA (अन्वय-हिन्दी) च (हे)…

0 Comments

Chapter 10 – विभूतियोग Shloka-38

Chapter-10_1.38 SHLOKA (श्लोक) दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्।मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्।।10.38।। PADACHHED (पदच्छेद) दण्ड:, दमयताम्_अस्मि, नीति:_अस्मि, जिगीषताम्‌,मौनम्‌, च_एव_अस्मि, गुह्यानाम्‌, ज्ञानम्‌, ज्ञानवताम्_अहम्‌ ॥ ३८ ॥ ANAVYA (अन्वय-हिन्दी) (अहम्) दमयतां दण्ड: अस्मि,…

0 Comments