Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-5

Chapter-11_1.5

SHLOKA

श्रीभगवानुवाच -
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च।।11.5।।

PADACHHED

श्रीभगवान् उवाच -
पश्य, मे, पार्थ, रूपाणि, शतश:_अथ, सहस्त्रश:,
नाना-विधानि, दिव्यानि, नाना-वर्णाकृतीनि, च ॥ ५ ॥

ANAVYA

श्रीभगवान् उवाच -
(हे) पार्थ! अथ (त्वम्) मे शतश:, सहस्त्रश: नानाविधानि
च नानावर्णाकृतीनि दिव्यानि रूपाणि पश्य ।

ANAVYA-INLINE-GLOSS

श्रीभगवान् उवाच - [श्री भगवान् ने कहा -], (हे) पार्थ! [हे पार्थ!], अथ (त्वम्) [अब (तुम)], मे [मेरे], शतश: [सैकड़ों], सहस्त्रशः [हजारों], नानाविधानि [नाना प्रकार के],
च [और], नानावर्णाकृतीनि [नाना वर्ण तथा नाना आकृति वाले], दिव्यानि [अलौकिक], रूपाणि [रूपों को], पश्य [देखो।]

ANUVAAD

श्री भगवान् ने कहा - हे पार्थ! अब (तुम) मेरे सैकड़ों, हजारों नाना प्रकार के
और नाना वर्ण तथा नाना आकृति वाले अलौकिक रूपों को देखो।

Leave a Reply