Chapter 12 – भक्तियोग Shloka-3-4
Chapter-12_1.3.4 SHLOKA (श्लोक) ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते।सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्।।12.3।।संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः।ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः।।12.4।। PADACHHED (पदच्छेद) ये, तु_अक्षरम्_अनिर्देश्यम्_अव्यक्तम्, पर्युपासते,सर्वत्रगम्_अचिन्त्यम्, च, कूटस्थम्_अचलम्, ध्रुवम् ॥ ३ ॥सन्नियम्य_इन्द्रिय-ग्रामम्, सर्वत्र, सम-बुद्धय:,ते, प्राप्नुवन्ति, माम्_एव,…