Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-50

Chapter-11_1.50

SHLOKA (श्लोक)

सञ्जय उवाच -
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः।
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्महात्मा।।11.50।।

PADACHHED (पदच्छेद)

सञ्जय उवाच -
इति_अर्जुनम्‌, वासुदेव:_तथा_उक्त्वा, स्वकम्‌, रूपम्,
दर्शयामास, भूय:, आश्वासयामास, च, भीतम्_एनम्‌,
भूत्वा, पुन:, सौम्य-वपु:_महात्मा ॥ ५० ॥

ANAVYA (अनव्या-हिन्दी)

सञ्जय उवाच -
वासुदेव: अर्जुनम्‌ इति उक्त्वा भूय: तथा स्वकं रूपं दर्शयामास
च पुन: महात्मा सौम्यवपु: भूत्वा एनं भीतम्‌ (अर्जुनम्) आश्वासयामास ।

Hindi-Word-Translation (हिन्दी शब्दार्थ)

सञ्जय उवाच - [सञ्जय ने कहा- ], वासुदेव: [वासुदेव ((श्रीकृष्ण)) ने], अर्जुनम् [अर्जुन के प्रति], इति [इस प्रकार], उक्त्वा [कहकर], भूय: [फिर], तथा [वैसे ही], स्वकम् [अपने], रूपम् [चतुर्भुज रूप को], दर्शयामास [दिखलाया],
च [और], पुन: [फिर], महात्मा [महात्मा ((श्रीकृष्ण)) ने], सौम्यवपु: [सौम्यमूर्ति], भूत्वा [होकर], एनम् [इस], भीतम् [भयभीत (अर्जुन) को], आश्वासयामास [धीरज दिया।],

हिन्दी भाषांतर

सञ्जय ने कहा - वासुदेव ((श्रीकृष्ण)) ने अर्जुन के प्रति इस प्रकार कहकर फिर वैसे ही अपने चतुर्भुज रूप को दिखलाया
और फिर महात्मा ((श्रीकृष्ण)) ने सौम्यमूर्ति होकर इस भयभीत (अर्जुन) को धीरज दिया।

Leave a Reply