SHLOKA
अर्जुन उवाच -
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः।।11.51।।
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः।।11.51।।
PADACHHED
अर्जुन उवाच -
दृष्टवा_इदम्, मानुषम्, रूपम्, तव_सौम्यम्, जनार्दन,
इदानीम्_अस्मि, संवृत्त:, सचेता:, प्रकृतिम्, गत: ॥ ५१ ॥
दृष्टवा_इदम्, मानुषम्, रूपम्, तव_सौम्यम्, जनार्दन,
इदानीम्_अस्मि, संवृत्त:, सचेता:, प्रकृतिम्, गत: ॥ ५१ ॥
ANAVYA
अर्जुन उवाच -
(हे) जनार्दन! तव इदं सौम्यं मानुषं रूपं दूष्ट्वा इदानीं (अहम्)
सचेता संवृत्तः अस्मि (च) प्रकृतिं गत: (अस्मि) ।
(हे) जनार्दन! तव इदं सौम्यं मानुषं रूपं दूष्ट्वा इदानीं (अहम्)
सचेता संवृत्तः अस्मि (च) प्रकृतिं गत: (अस्मि) ।
ANAVYA-INLINE-GLOSS
अर्जुन उवाच - [अर्जुन ने कहा -], (हे) जनार्दन! [हे जनार्दन!], तव [आपके], इदम् [इस], सौम्यम् [अतिशान्त], मानुषम्, रूपम् [मनुष्य रूप को], दूष्ट्वा [देखकर], इदानीम् (अहम्) [अब (मैं)],
सचेता [स्थिरचित्त], संवृत्त [हो गया], अस्मि (च) [हूँ (और)], प्रकृतिम् [अपनी स्वाभाविक स्थिति को], गत: (अस्मि) [प्राप्त हो गया हूँ।],
सचेता [स्थिरचित्त], संवृत्त [हो गया], अस्मि (च) [हूँ (और)], प्रकृतिम् [अपनी स्वाभाविक स्थिति को], गत: (अस्मि) [प्राप्त हो गया हूँ।],
ANUVAAD
अर्जुन ने कहा - हे जनार्दन! आपके इस अतिशान्त मनुष्य रूप को देखकर अब (मैं)
स्थिरचित्त हो गया हूँ (और) अपनी स्वाभाविक स्थिति को प्राप्त हो गया हूँ।
स्थिरचित्त हो गया हूँ (और) अपनी स्वाभाविक स्थिति को प्राप्त हो गया हूँ।