Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-5-6

Chapter-13_1.5.6 SHLOKA (श्लोक) महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च।इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः।।13.5।।इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतनाधृतिः।एतत्क्षेत्रं समासेन सविकारमुदाहृतम्।।13.6।। PADACHHED (पदच्छेद) महा-भूतानि_अहङ्कार:, बुद्धि_अव्यक्तम्_एव, च,इन्द्रियाणि, दश_एकम्‌, च, पञ्च, च_इन्द्रिय-गोचरा: ॥ ५ ॥इच्छा, द्वेष:, सुखम्‌,…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-4

Chapter-13_1.4 SHLOKA (श्लोक) ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्।ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः।।13.4।। PADACHHED (पदच्छेद) ऋषिभि:_बहुधा, गीतम्‌, छन्दोभि:_विविधै:, पृथक्,ब्रह्मसूत्र-पदै:_च_एव, हेतुमद्भि:_विनिश्चितै: ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी) ऋषिभि: बहुधा गीतम् (च) विविधै: छन्दोभि: पृथक् (गीतम्),च विनिश्चितै: हेतुमद्भि:…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-3

Chapter-13_1.3 SHLOKA (श्लोक) तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्।स च यो यत्प्रभावश्च तत्समासेन मे श्रृणु।।13.3।। PADACHHED (पदच्छेद) तत्_क्षेत्रम्, यत्_च, यादृक्_च, यद्विकारि, यत:_च, यत्‌,स:, च, य:, यत्प्रभाव:_च, तत्_समासेन, मे, शृणु ॥…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-2

Chapter-13_1.2 SHLOKA (श्लोक) क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत।क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम।।13.2।। PADACHHED (पदच्छेद) क्षेत्रज्ञम्, च_अपि, माम्‌, विद्धि, सर्व-क्षेत्रेषु, भारत,क्षेत्र-क्षेत्रज्ञयो:_ज्ञानम्, यत्_तत्_ज्ञानम्‌, मतम्, मम ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत!…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-1

Chapter-13_1.1 SHLOKA (श्लोक) श्रीभगवानुवाच -इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते।एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः।।13.1।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -इदम्, शरीरम्‌, कौन्तेय, क्षेत्रम्_इति_अभिधीयते,एतत्_य:, वेत्ति_तम्‌, प्राहु:, क्षेत्रज्ञ:, इति, तद्विद: ॥ १ ॥…

0 Comments

Chapter 12 – भक्तियोग Shloka-20

Chapter-12_1.20 SHLOKA (श्लोक) ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते।श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः।।12.20।। PADACHHED (पदच्छेद) ये, तु, धर्म्यामृतम्_इदम्‌, यथा_उक्तम्, पर्युपासते,श्रद्दधाना:, मत्परमा:, भक्ता:_ते_अतीव, मे, प्रिया: ॥ २० ॥ ANAVYA (अन्वय-हिन्दी) तु ये…

0 Comments

Chapter 12 – भक्तियोग Shloka-19

Chapter-12_1.19 SHLOKA (श्लोक) तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येनकेनचित्।अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः।।12.19।। PADACHHED (पदच्छेद) तुल्य-निन्‍दा-स्तुति:_मौनी, सन्तुष्ट:, येन_केनचित्‌,अनिकेत:, स्थिर-मति:_भक्तिमान्_मे, प्रिय:, नर: ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) (यः) तुल्यनिन्‍दास्तुति: मौनी (च) येन केनचित्‌ सन्तुष्ट:अनिकेत: (च)…

0 Comments

Chapter 12 – भक्तियोग Shloka-18

Chapter-12_1.18 SHLOKA (श्लोक) समः शत्रौ च मित्रे च तथा मानापमानयोः।शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः।।12.18।। PADACHHED (पदच्छेद) सम:, शत्रौ, च, मित्रे, च, तथा, मानापमानयो:,शीतोष्ण-सुख-दु:खेषु, सम:, सङ्ग-विवर्जित: ॥ १८ ॥ ANAVYA (अन्वय-हिन्दी) (यः) शत्रौ…

0 Comments

Chapter 12 – भक्तियोग Shloka-17

Chapter-12_1.17 SHLOKA (श्लोक) यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति।शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः।।12.17।। PADACHHED (पदच्छेद) य:, न, हृष्यति, न, द्वेष्टि, न, शोचति, न, काङ्क्षति,शुभाशुभ-परित्यागी, भक्तिमान्_य:, स:, मे,…

0 Comments

Chapter 12 – भक्तियोग Shloka-16

Chapter-12_1.16 SHLOKA (श्लोक) अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः।सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः।।12.16।। PADACHHED (पदच्छेद) अनपेक्ष:, शुचि:_दक्ष:, उदासीन:, गत-व्यथ:,सर्वारम्भ-परित्यागी, य:, मद्भक्त:, स:, मे, प्रिय: ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) य: अनपेक्ष:…

0 Comments