Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-16

Chapter-13_1.16 SHLOKA (श्लोक) अविभक्तं च भूतेषु विभक्तमिव च स्थितम्।भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च।।13.16।। PADACHHED (पदच्छेद) अविभक्तम्‌, च, भूतेषु, विभक्तम्_इव, च, स्थितम्‌,भूत-भर्तृ, च, तत्_ज्ञेयम्‌, ग्रसिष्णु, प्रभविष्णु, च ॥ १६ ॥…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-15

Chapter-13_1.15 SHLOKA (श्लोक) बहिरन्तश्च भूतानामचरं चरमेव च।सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्।।13.15।। PADACHHED (पदच्छेद) बहि:_अन्त:_च, भूतानाम्_अचरम्‌, चरम्_एव, च,सूक्ष्मत्वात्_तत्_अविज्ञेयम्‌, दूरस्थम्‌, च_अन्तिके, च, तत् ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी) (तत्) भूतानां बहि: अन्त:…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-14

Chapter-13_1.14 SHLOKA (श्लोक) सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्।असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च।।13.14।। PADACHHED (पदच्छेद) सर्वेन्द्रिय-गुणाभासम्‌, सर्वेन्द्रिय-विवर्जितम्‌,असक्तम्‌, सर्व-भृत्_च_एव, निर्गुणम्‌, गुण-भोक्‍तृ, च ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी) (तत्) सर्वेन्द्रियगुणाभासम्‌ (तथाऽपि) सर्वेन्द्रियविवर्जितम्‌ (वर्तते) चअसक्तम्‌ एव सर्वभृत्…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-13

Chapter-13_1.13 SHLOKA (श्लोक) सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्।सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति।।13.13।। PADACHHED (पदच्छेद) सर्वत:, पाणि-पादम्‌, तत्_सर्वतो-अक्षि-शिरो-मुखम्‌,सर्वत: श्रुतिमत्_लोके, सर्वम्_आवृत्य, तिष्ठति ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) तत्‌ सर्वत: पाणिपादं सर्वतोअक्षिशिरोमुखम्‌ (तथा)सर्वत: श्रुतिमत्‌ (वर्तते), (यत:)…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-12

Chapter-13_1.12 SHLOKA (श्लोक) ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते।अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते।।13.12।। PADACHHED (पदच्छेद) ज्ञेयम्‌, यत्_तत्_प्रवक्ष्यामि, यत्_ज्ञात्वा_अमृतम्_अश्नुते,अनादिमत्_परम्‌, ब्रह्म, न, सत्_तत्_न_असत्_उच्यते ॥ १२ ॥ ANAVYA (अन्वय-हिन्दी) यत्‌ ज्ञेयं यत्‌ (च) ज्ञात्वा (जनः) अमृतम्‌ अश्नुते…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-11

Chapter-13_1.11 SHLOKA (श्लोक) अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्।एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोन्यथा।।13.11।। PADACHHED (पदच्छेद) अध्यात्म-ज्ञान-नित्यत्वम्‌, तत्त्व-ज्ञानार्थ-दर्शनम्‌,एतत्_ज्ञानम्_इति, प्रोक्तम्_अज्ञानम्, यत्_अत:_अन्यथा ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) अध्यात्मज्ञाननित्यत्वं (च) तत्त्वज्ञानार्थदर्शनम्‌एतत्‌ (सर्वम्) ज्ञानं (अस्ति) (च) यत्‌ अत: अन्यथा (अस्ति) (तत्)…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-10

Chapter-13_1.10 SHLOKA (श्लोक) मयि चानन्ययोगेन भक्तिरव्यभिचारिणी।विविक्तदेशसेवित्वमरतिर्जनसंसदि।।13.10।। PADACHHED (पदच्छेद) मयि, च_अनन्य-योगेन, भक्ति:_अव्यभिचारिणी,विविक्त-देश-सेवित्वम्_अरति:_जन-संसदि ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) मयि अनन्ययोगेन अव्यभिचारिणी भक्ति: चविविक्तदेशसेवित्वं (च) जनसंसदि अरति: - Hindi-Word-Translation (हिन्दी शब्दार्थ) मयि [मुझ…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-9

Chapter-13_1.9 SHLOKA (श्लोक) असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु।नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु।।13.9।। PADACHHED (पदच्छेद) असक्ति:_अनभिष्वङ्ग:, पुत्र-दार-गृहादिषु,नित्यम्‌ , च, सम-चित्तत्वम्_इष्टानिष्टोपपत्तिषु ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) पुत्रदारगृहादिषु असक्ति: अनभिष्वङ्ग: चइष्टानिष्टोपपत्तिषु नित्यम्‌ समचित्तत्वम्‌ - Hindi-Word-Translation (हिन्दी शब्दार्थ) पुत्रदारगृहादिषु…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-8

Chapter-13_1.8 SHLOKA (श्लोक) इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च।जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्।।13.8।। PADACHHED (पदच्छेद) इन्द्रियार्थेषु, वैराग्यम्_अनहङ्कार:, एव, च,जन्म-मृत्यु-जरा-व्याधि-दु:ख-दोषानुदर्शनम्‌ ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) इन्द्रियार्थेषु वैराग्यं चअनहङ्कार: एव जन्ममृत्युजराव्याधिदु:खदोषानुदर्शनम्‌। Hindi-Word-Translation (हिन्दी शब्दार्थ) इन्द्रियार्थेषु [इन्द्रियों के ((शब्दादि))…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-7

Chapter-13_1.7 SHLOKA (श्लोक) अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्।आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः।।13.7।। PADACHHED (पदच्छेद) अमानित्वम्_अदम्भित्वम्_अहिंसा, क्षान्ति:_आर्जवम्‌,आचार्योपासनम्‌, शौचम्‌, स्थैर्यम्_आत्म-विनिग्रह: ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) अमानित्वम्‌ अदम्भित्वम्‌ अहिंसा क्षान्ति:आर्जवम्‌ आचार्योपासनं शौचं स्थैर्यम् (च) आत्मविनिग्रह: - Hindi-Word-Translation (हिन्दी…

0 Comments