SHLOKA
बहिरन्तश्च भूतानामचरं चरमेव च।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्।।13.15।।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्।।13.15।।
PADACHHED
बहि:_अन्त:_च, भूतानाम्_अचरम्, चरम्_एव, च,
सूक्ष्मत्वात्_तत्_अविज्ञेयम्, दूरस्थम्, च_अन्तिके, च, तत् ॥ १५ ॥
सूक्ष्मत्वात्_तत्_अविज्ञेयम्, दूरस्थम्, च_अन्तिके, च, तत् ॥ १५ ॥
ANAVYA
(तत्) भूतानां बहि: अन्त: च चरं अचरम् एव च तत्
सूक्ष्मत्वात् अविज्ञेयं च अन्तिके च दूरस्थं तत् (एव) (वर्तते)।
सूक्ष्मत्वात् अविज्ञेयं च अन्तिके च दूरस्थं तत् (एव) (वर्तते)।
ANAVYA-INLINE-GLOSS
(तत्) भूतानाम् [(वह) ((चराचर सब)) भूतों के], बहि: अन्त: [बाहर-भीतर ((परिपूर्ण है))], च [और], चरम् , अचरम् [चर-अचररूप], एव [भी (वही है;)], च [और], तत् [वह],
सूक्ष्मत्वात् [सूक्ष्म होने से], अविज्ञेयम् [अविज्ञेय है], च [तथा], अन्तिके [अत्यन्त समीप में], च [और], दूरस्थम् [दूर में भी स्थित], तत् (एव) (वर्तते) [वही है।],
सूक्ष्मत्वात् [सूक्ष्म होने से], अविज्ञेयम् [अविज्ञेय है], च [तथा], अन्तिके [अत्यन्त समीप में], च [और], दूरस्थम् [दूर में भी स्थित], तत् (एव) (वर्तते) [वही है।],
ANUVAAD
(वह) ((चराचर सब)) भूतों के बाहर-भीतर ((परिपूर्ण है)) और चर-अचर भी (वही है;) और वह
सूक्ष्म होने से अविज्ञेय है तथा अत्यन्त समीप में और दूर में भी स्थित वही है।
सूक्ष्म होने से अविज्ञेय है तथा अत्यन्त समीप में और दूर में भी स्थित वही है।