Chapter 14 – गुणत्रयविभागयोग Shloka-2

Chapter-14_1.2 SHLOKA (श्लोक) इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च।।14.2।। PADACHHED (पदच्छेद) इदम्‌, ज्ञानम्_उपाश्रित्य, मम, साधर्म्यम्_आगता:,सर्गे_अपि, न_उपजायन्ते, प्रलये, न, व्यथन्ति, च ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) इदं ज्ञानम्‌…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-1

Chapter-14_1.1 SHLOKA (श्लोक) श्रीभगवानुवाच -परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः।।14.1।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -परम्‌, भूय:, प्रवक्ष्यामि, ज्ञानानाम्‌, ज्ञानम्_उत्तमम्‌,यत्_ज्ञात्वा, मुनय:, सर्वे, पराम्‌, सिद्धिम्_इत:, गता: ॥ १…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-34

Chapter-13_1.34 SHLOKA (श्लोक) क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा।भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्।।13.34।। PADACHHED (पदच्छेद) क्षेत्र-क्षेत्रज्ञयो:_एवम्_अन्तरम्, ज्ञान-चक्षुषा,भूत-प्रकृति-मोक्षम्, च, ये, विदु:_यान्ति, ते, परम्‌ ॥ ३४ ॥ ANAVYA (अन्वय-हिन्दी) एवं क्षेत्रक्षेत्रज्ञयो: अन्तरं च भूतप्रकृतिमोक्षंये ज्ञानचक्षुषा…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-33

Chapter-13_1.33 SHLOKA (श्लोक) यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः।क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत।।13.33।। PADACHHED (पदच्छेद) यथा, प्रकाशयति_एक:, कृत्स्नम्, लोकम्_इमम्‌, रवि:,क्षेत्रम्, क्षेत्री, तथा, कृत्स्नम्‌, प्रकाशयति, भारत ॥ ३३ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-32

Chapter-13_1.32 SHLOKA (श्लोक) यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते।सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते।।13.32।। PADACHHED (पदच्छेद) यथा, सर्व-गतम्‌, सौक्ष्म्यात्_आकाशम्‌, न_उपलिप्यते,सर्वत्र_अवस्थित:, देहे, तथा_आत्मा, न_उपलिप्यते ॥ ३२ ॥ ANAVYA (अन्वय-हिन्दी) यथा सर्वगतम्‌ आकाशं सौक्ष्म्यात् न उपलिप्यते…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-31

Chapter-13_1.31 SHLOKA (श्लोक) अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः।शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते।।13.31।। PADACHHED (पदच्छेद) अनादित्वात्_निर्गुणत्वात्_परमात्मा_अयम्_अव्यय:,शरीर-स्थ:_अपि, कौन्तेय, न, करोति, न, लिप्यते ॥ ३१ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय! अनादित्वात्‌ (च) निर्गुणत्वात्‌ अयम्‌ अव्यय: परमात्माशरीरस्थ:…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-30

Chapter-13_1.30 SHLOKA (श्लोक) यदा भूतपृथग्भावमेकस्थमनुपश्यति।तत एव च विस्तारं ब्रह्म सम्पद्यते तदा।।13.30।। PADACHHED (पदच्छेद) यदा, भूत-पृथग्-भावम्_एक-स्थम्_अनुपश्यति,तत:, एव, च, विस्तारम्‌, ब्रह्म, सम्पद्यते तदा ॥ ३० ॥ ANAVYA (अन्वय-हिन्दी) यदा (अयं पुरुषः) भूतपृथग्भावम्‌…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-29

Chapter-13_1.29 SHLOKA (श्लोक) प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः।यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति।।13.29।। PADACHHED (पदच्छेद) प्रकृत्या_एव, च, कर्माणि, क्रियमाणानि, सर्वश:,य:, पश्यति, तथा_आत्मानम्_अकर्तारम्, स:, पश्यति ॥ २९ ॥ ANAVYA (अन्वय-हिन्दी) च य:…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-28

Chapter-13_1.28 SHLOKA (श्लोक) समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम्।न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम्।।13.28।। PADACHHED (पदच्छेद) समम्‌, पश्यन्_हि, सर्वत्र, समवस्थितम्_ईश्वरम्‌,न, हिनस्ति_आत्मना_आत्मानम्‌, तत:, याति, पराम्‌, गतिम् ॥ २८ ॥ ANAVYA (अन्वय-हिन्दी) हि (यः)…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-27

Chapter-13_1.27 SHLOKA (श्लोक) समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्।विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति।।13.27।। PADACHHED (पदच्छेद) समम्‌, सर्वेषु, भूतेषु, तिष्ठन्तम्‌, परमेश्वरम्‌,विनश्यत्सु_अविनश्यन्तम्‌, य:, पश्यति, स:, पश्यति ॥ २७ ॥ ANAVYA (अन्वय-हिन्दी) य: (पुरुषः)…

0 Comments