Chapter 14 – गुणत्रयविभागयोग Shloka-1

Chapter-14_1.1

SHLOKA

श्रीभगवानुवाच -
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः।।14.1।।

PADACHHED

श्रीभगवान् उवाच -
परम्‌, भूय:, प्रवक्ष्यामि, ज्ञानानाम्‌, ज्ञानम्_उत्तमम्‌,
यत्_ज्ञात्वा, मुनय:, सर्वे, पराम्‌, सिद्धिम्_इत:, गता: ॥ १ ॥

ANAVYA

श्रीभगवान् उवाच -
ज्ञानानाम्‌ (अपि) उत्तमम्‌ (तत्) परं ज्ञानं (अहम्) भूय: प्रवक्ष्यामि यत्‌ ज्ञात्वा
सर्वे मुनय: इत: परां सिद्धिं गता:।

ANAVYA-INLINE-GLOSS

श्रीभगवान् उवाच -
श्रीभगवान् उवाच - [श्री भगवान् ने कहा -], ज्ञानानाम् (अपि) [ज्ञानों में (भी)], उत्तमम् (तत्) [अति उत्तम (उस)], परम् [परम], ज्ञानम् (अहम्) [ज्ञान को (मैं)], भूय: [फिर], प्रवक्ष्यामि [कहूँगा,], यत् [जिसको], ज्ञात्वा [जानकर],
सर्वे [सभी], मुनय: [मुनिजन], इत: [इस ((संसार)) से ((मुक्त होकर))], पराम् [परम], सिद्धिम् [सिद्धि को], गता: [प्राप्त हो गये हैं।],

ANUVAAD

श्री भगवान् ने कहा - ज्ञानों में (भी) अति उत्तम (उस) परम ज्ञान को (मैं) फिर कहूँगा, जिसको जानकर
सभी मुनिजन इस ((संसार)) से ((मुक्त होकर)) परम सिद्धि को प्राप्त हो गये हैं।

Leave a Reply