SHLOKA
श्रीभगवानुवाच -
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः।।14.1।।
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः।।14.1।।
PADACHHED
श्रीभगवान् उवाच -
परम्, भूय:, प्रवक्ष्यामि, ज्ञानानाम्, ज्ञानम्_उत्तमम्,
यत्_ज्ञात्वा, मुनय:, सर्वे, पराम्, सिद्धिम्_इत:, गता: ॥ १ ॥
परम्, भूय:, प्रवक्ष्यामि, ज्ञानानाम्, ज्ञानम्_उत्तमम्,
यत्_ज्ञात्वा, मुनय:, सर्वे, पराम्, सिद्धिम्_इत:, गता: ॥ १ ॥
ANAVYA
श्रीभगवान् उवाच -
ज्ञानानाम् (अपि) उत्तमम् (तत्) परं ज्ञानं (अहम्) भूय: प्रवक्ष्यामि यत् ज्ञात्वा
सर्वे मुनय: इत: परां सिद्धिं गता:।
ज्ञानानाम् (अपि) उत्तमम् (तत्) परं ज्ञानं (अहम्) भूय: प्रवक्ष्यामि यत् ज्ञात्वा
सर्वे मुनय: इत: परां सिद्धिं गता:।
ANAVYA-INLINE-GLOSS
श्रीभगवान् उवाच -
श्रीभगवान् उवाच - [श्री भगवान् ने कहा -], ज्ञानानाम् (अपि) [ज्ञानों में (भी)], उत्तमम् (तत्) [अति उत्तम (उस)], परम् [परम], ज्ञानम् (अहम्) [ज्ञान को (मैं)], भूय: [फिर], प्रवक्ष्यामि [कहूँगा,], यत् [जिसको], ज्ञात्वा [जानकर],
सर्वे [सभी], मुनय: [मुनिजन], इत: [इस ((संसार)) से ((मुक्त होकर))], पराम् [परम], सिद्धिम् [सिद्धि को], गता: [प्राप्त हो गये हैं।],
श्रीभगवान् उवाच - [श्री भगवान् ने कहा -], ज्ञानानाम् (अपि) [ज्ञानों में (भी)], उत्तमम् (तत्) [अति उत्तम (उस)], परम् [परम], ज्ञानम् (अहम्) [ज्ञान को (मैं)], भूय: [फिर], प्रवक्ष्यामि [कहूँगा,], यत् [जिसको], ज्ञात्वा [जानकर],
सर्वे [सभी], मुनय: [मुनिजन], इत: [इस ((संसार)) से ((मुक्त होकर))], पराम् [परम], सिद्धिम् [सिद्धि को], गता: [प्राप्त हो गये हैं।],
ANUVAAD
श्री भगवान् ने कहा - ज्ञानों में (भी) अति उत्तम (उस) परम ज्ञान को (मैं) फिर कहूँगा, जिसको जानकर
सभी मुनिजन इस ((संसार)) से ((मुक्त होकर)) परम सिद्धि को प्राप्त हो गये हैं।
सभी मुनिजन इस ((संसार)) से ((मुक्त होकर)) परम सिद्धि को प्राप्त हो गये हैं।