Chapter 14 – गुणत्रयविभागयोग Shloka-22

Chapter-14_1.22 SHLOKA (श्लोक) श्रीभगवानुवाच -प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव।न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति।।14.22।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -प्रकाशम्‌, च, प्रवृत्तिम्, च, मोहम्_एव, च, पाण्डव,न, द्वेष्टि, सम्प्रवृत्तानि, न,…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-21

Chapter-14_1.21 PADACHHED (पदच्छेद) अर्जुन उवाच -कै:_लिङ्गै:_त्रीन्_गुणान्_एतान्_अतीत:, भवति, प्रभो,किमाचार:, कथम्‌, च_एतान्_त्रीन्_गुणान्_अतिवर्तते ॥ २१ ॥ ANAVYA (अन्वय-हिन्दी) अर्जुन उवाच -एतान्‌ त्रीन् गुणान्‌ अतीत: (पुरुषः) कै: लिङ्गै: (युक्तः) भवति चकिमाचार: (भवति), (तथा) (हे)…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-20

Chapter-14_1.20 SHLOKA (श्लोक) गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान्।जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते।।14.20।। PADACHHED (पदच्छेद) गुणान्_एतान्_अतीत्य, त्रीन्_देही, देह-समुद्भवान्‌,जन्म-मृत्यु-जरा-दु:खै:_विमुक्त:_अमृतम्_अश्नुते ॥ २० ॥ ANAVYA (अन्वय-हिन्दी) (अयम्) देही देहसमुद्भवान्‌ एतान्‌ त्रीन्‌ गुणान्‌ अतीत्यजन्ममृत्युजरादु:खै: विमुक्त: अमृतम्‌ अश्नुते। Hindi-Word-Translation (हिन्दी शब्दार्थ) (अयम्)…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-19

Chapter-14_1.19 SHLOKA (श्लोक) नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति।गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति।।14.19।। PADACHHED (पदच्छेद) न_अन्यम्‌, गुणेभ्य:, कर्तारम्‌, यदा, द्रष्टा_अनुपश्यति,गुणेभ्य:_च, परम्‌, वेत्ति, मद्भावम्‌, स:_अधिगच्छति ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) यदा द्रष्टा…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-18

Chapter-14_1.18 SHLOKA (श्लोक) ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः।जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः।।14.18।। PADACHHED (पदच्छेद) ऊर्ध्वम्, गच्छन्ति, सत्त्व-स्था:, मध्ये, तिष्ठन्ति, राजसा:,जघन्य-गुण-वृत्ति-स्था:, अध:, गच्छन्ति, तामसा: ॥ १८ ॥ ANAVYA (अन्वय-हिन्दी) सत्त्वस्था: ऊर्ध्वं…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-17

Chapter-14_1.17 SHLOKA (श्लोक) सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च।प्रमादमोहौ तमसो भवतोऽज्ञानमेव च।।14.17।। PADACHHED (पदच्छेद) सत्त्वात्_सञ्जायते, ज्ञानम्, रजस:, लोभ:, एव, च,प्रमाद-मोहौ, तमस:, भवत:_अज्ञानम्_एव, च ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी) सत्त्वात्‌ ज्ञानं…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-16

Chapter-14_1.16 SHLOKA (श्लोक) कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्।रजसस्तु फलं दुःखमज्ञानं तमसः फलम्।।14.16।। PADACHHED (पदच्छेद) कर्मण:, सुकृतस्य_आहु:, सात्त्विकम्‌, निर्मलम्‌, फलम्‌,रजस:_तु, फलम्‌, दुःखम्_अज्ञानम्, तमस:, फलम् ‌॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) सुकृतस्य कर्मण:…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-15

Chapter-14_1.15 SHLOKA (श्लोक) रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते।तथा प्रलीनस्तमसि मूढयोनिषु जायते।।14.15।। PADACHHED (पदच्छेद) रजसि, प्रलयम्‌, गत्वा, कर्म-सङ्गिषु, जायते,तथा, प्रलीन:_तमसि, मूढ-योनिषु, जायते ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी) रजसि प्रलयं गत्वा कर्मसङ्गिषु…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-14

Chapter-14_1.14 SHLOKA (श्लोक) यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्।तदोत्तमविदां लोकानमलान्प्रतिपद्यते।।14.14।। PADACHHED (पदच्छेद) यदा, सत्त्वे, प्रवृद्धे, तु, प्रलयम्‌, याति, देह-भृत्‌,तदा_उत्तम-विदाम्, लोकान्_अमलान्_प्रतिपद्यते ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी) यदा देहभृत्‌ सत्त्वे प्रवृद्धे…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-13

Chapter-14_1.13 SHLOKA (श्लोक) अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च।तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन।।14.13।। PADACHHED (पदच्छेद) अप्रकाश:_अप्रवृत्ति:_च, प्रमाद:, मोह:, एव, च,तमसि_एतानि, जायन्ते, विवृद्धे, कुरुनन्दन ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कुरुनन्दन! तमसि विवृद्धे…

0 Comments