Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-6

Chapter-16_1.6 SHLOKA (श्लोक) द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च।दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे श्रृणु।।16.6।। PADACHHED (पदच्छेद) द्वौ, भूत-सर्गौ, लोके_अस्मिन्‌, दैव:, आसुर:, एव, च,दैव:, विस्तरश:, प्रोक्त:, आसुरम्, पार्थ, मे,…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-5

Chapter-16_1.5 SHLOKA (श्लोक) दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता।मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव।।16.5।। PADACHHED (पदच्छेद) दैवी, सम्पत्_विमोक्षाय, निबन्धाय_आसुरी, मता,मा, शुच:, सम्पदम्‌, दैवीम्_अभिजात:_असि, पाण्डव ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी) दैवी सम्पत्‌ विमोक्षाय (च)…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-4

Chapter-16_1.4 SHLOKA (श्लोक) दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च।अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्।।16.4।। PADACHHED (पदच्छेद) दम्भ:, दर्प:_अभिमान:_च, क्रोध:, पारुष्यम्_एव, च,अज्ञानम्‌, च_अभिजातस्य, पार्थ, सम्पदम्_आसुरीम्‌ ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी) (हे) पार्थ! दम्भ: दर्प:…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-3

Chapter-16_1.3 SHLOKA (श्लोक) तेजः क्षमा धृतिः शौचमद्रोहोनातिमानिता।भवन्ति सम्पदं दैवीमभिजातस्य भारत।।16.3।। PADACHHED (पदच्छेद) तेज:, क्षमा, धृति:, शौचम्_अद्रोह:, नातिमानिता,भवन्ति, सम्पदम्‌, दैवीम्_अभिजातस्य, भारत ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) तेज: क्षमा धृति: शौचम्‌ (च)…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-2

Chapter-16_1.2 SHLOKA (श्लोक) अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्।दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्।।16.2।। PADACHHED (पदच्छेद) अहिंसा, सत्यम्_अक्रोध:_त्याग:, शान्ति:_अपैशुनम्‌,दया, भूतेषु_अलोलुप्त्वम्, मार्दवम्‌, ह्री:_अचापलम्‌ ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) अहिंसा सत्यम्‌ अक्रोध: त्याग: शान्ति:अपैशुनं भूतेषु दया अलोलुप्त्वं…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-1

Chapter-16_1.1 SHLOKA (श्लोक) श्रीभगवानुवाच -अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः।दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्।।16.1।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -अभयम्, सत्त्व-संशुद्धि:_ज्ञान-योग-व्यवस्थिति:,दानम्‌, दम:_च, यज्ञ:_च, स्वाध्याय:_तप:, आर्जवम्‌ ॥ १ ॥ ANAVYA (अन्वय-हिन्दी) श्रीभगवान् उवाच -अभयं सत्त्वसंशुद्धि: ज्ञानयोगव्यवस्थिति:…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-20

Chapter-15_1.20 SHLOKA (श्लोक) इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ।एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत।।15.20।। PADACHHED (पदच्छेद) इति, गुह्यतमम्‌, शास्त्रम्_इदम्_उक्तम्, मया_अनघ,एतत्_बुद्ध्वा, बुद्धिमान्_स्यात्_कृत-कृत्य:_च, भारत ॥ २० ॥ ANAVYA (अन्वय-हिन्दी) (हे) अनघ भारत! इति इदं गुह्यतमं शास्त्रं मयाउक्तम्…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-19

Chapter-15_1.19 SHLOKA (श्लोक) यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्।स सर्वविद्भजति मां सर्वभावेन भारत।।15.19।। PADACHHED (पदच्छेद) य: माम्_एवम्_असम्मूढ:, जानाति, पुरुषोत्तमम्‌,स:, सर्व-वित्_भजति, माम्‌, सर्व-भावेन, भारत ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत! य: असम्मूढ:…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-18

Chapter-15_1.18 SHLOKA (श्लोक) यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः।अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः।।15.18।। PADACHHED (पदच्छेद) यस्मात्_क्षरम्_अतीत:_अहम्_अक्षरात्_अपि, च_उत्तम:,अत:_अस्मि, लोके, वेदे, च, प्रथित:, पुरुषोत्तम: ॥ १८ ॥ ANAVYA (अन्वय-हिन्दी) यस्मात्‌ अहं क्षरम् (तु सर्वथा) अतीत:…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-17

Chapter-15_1.17 SHLOKA (श्लोक) उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः।।15.17।। PADACHHED (पदच्छेद) उत्तम:, पुरुष:_तु_अन्य:, परमात्मा_इति_उदाहृत:,य:, लोक-त्रयम्_आविश्य, बिभर्ति_अव्यय:, ईश्वर: ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी) उत्तम: पुरुष: तु अन्य: (एव) (अस्ति), य: लोकत्रयम्…

0 Comments