Chapter 2 – साङ्ख्ययोग Shloka-16
Chapter-2_2.16 SHLOKA (श्लोक) नासतो विद्यते भावो नाभावो विद्यते सतः।उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः।।2.16।। PADACHHED (पदच्छेद) न_असत:, विद्यते, भाव:, न_अभाव:, विद्यते, सतः,उभयो:_अपि, दृष्ट:_अन्त:_तु_अनयो:_तत्त्व-दर्शिभि: ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) असत: (तु) भाव: न विद्यते तु…