Chapter 2 – साङ्ख्ययोग Shloka-16

Chapter-2_2.16 SHLOKA (श्लोक) नासतो विद्यते भावो नाभावो विद्यते सतः।उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः।।2.16।। PADACHHED (पदच्छेद) न_असत:, विद्यते, भाव:, न_अभाव:, विद्यते, सतः,उभयो:_अपि, दृष्ट:_अन्त:_तु_अनयो:_तत्त्व-दर्शिभि: ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) असत: (तु) भाव: न विद्यते तु…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-15

Chapter-2_2.15 SHLOKA (श्लोक) यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ।समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते।।2.15।। PADACHHED (पदच्छेद) यम्, हि, न, व्यथयन्ति_एते, पुरुषम्‌, पुरुषर्षभ,सम-दु:ख-सुखम्‌, धीरम्‌, स:_अमृतत्वाय, कल्पते ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी) हि (हे)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-14

Chapter-2_2.14 SHLOKA (श्लोक) मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः।आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत।।2.14।। PADACHHED (पदच्छेद) मात्रा-स्पर्शा:_तु, कौन्तेय, शीतोष्ण-सुख-दु:खदा:,आगमापायिन:_अनित्या:_तान्_तितिक्षस्व, भारत ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय! शीतोष्णसुखदुःखदा: मात्रास्पर्शा:तु आगमापायिन: अनित्या: (च) (सन्ति), (अतः) (हे) भारत! तान्…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-13

Chapter-2_2.13 SHLOKA (श्लोक) देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा।तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति।।2.13।। PADACHHED (पदच्छेद) देहिनः_अस्मिन्_यथा, देहे, कौमारम् यौवनम्, जरा,तथा, देहान्तर-प्राप्ति:_धीर:_तत्र न मुह्यति ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) यथा देहिनः अस्मिन् देहे…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-12

Chapter-2_2.12 SHLOKA (श्लोक) न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः।न चैव न भविष्यामः सर्वे वयमतः परम्।।2.12।। PADACHHED (पदच्छेद) न, तु_एव_अहम्‌, जातु, न_आसम्‌, न_त्वम्‌, न_इमे, जनाधिपा:,न, च_एव, न, भविष्याम:, सर्वे,…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-11

Chapter-2_2.11 SHLOKA (श्लोक) श्री भगवानुवाच -अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः।।2.11।। PADACHHED (पदच्छेद) श्री भगवान् उवाच -अशोच्यान्_अन्वशोच:_त्वम्‌, प्रज्ञा-वादान्_च भाषसे,गतासून्_अगतासून्_च, न_अनुशोचन्ति, पण्डिता: ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) श्री भगवान् उवाच -(हे अर्जुन!)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-10

Chapter-2_2.10 SHLOKA (श्लोक) तमुवाच हृषीकेशः प्रहसन्निव भारत।सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः।।2.10।। PADACHHED (पदच्छेद) तम्_उवाच, ह्रषीकेश: , प्रहसन्_इव, भारत,सेनयो:_उभयो:_मध्ये, विषीदन्तम्_इदम्‌, वच: ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत! ह्रषीकेश: उभयो: सेनयो:मध्ये विषीदन्तं तं…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-9

Chapter-2_2.9 SHLOKA (श्लोक) सञ्जय उवाच -एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप।न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह॥ PADACHHED (पदच्छेद) सञ्जय उवाच -एवम्_उक्त्वा, हृषीकेशम्‌, गुडाकेश:, परन्तप,न, योत्स्ये, इति, गोविन्दम्_उक्त्वा, तूष्णीम्‌, बभूव, ह ॥…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-8

Chapter-2_2.8 SHLOKA (श्लोक) न हि प्रपश्यामि ममापनुद्या-द्यच्छोकमुच्छोषणमिन्द्रियाणाम्।अवाप्य भूमावसपत्नमृद्धंराज्यं सुराणामपि चाधिपत्यम्।।2.8।। PADACHHED (पदच्छेद) न, हि, प्रपश्यामि, मम_अपनुद्यात्_यत्_शोकम्_उच्छोषणम्_इन्द्रियाणाम्‌,अवाप्य, भूमौ_असपत्नम्_ऋद्धम्‌, राज्यम्‌, सुराणाम्_अपि, च_आधिपत्यम्‌ ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) हि भूमौ असपत्नं ऋद्धं राज्यं…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-7

Chapter-2_2.7 SHLOKA (श्लोक) कार्पण्यदोषोपहतस्वभावःपृच्छामि त्वां धर्मसम्मूढचेताः।यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मेशिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्।।2.7।। PADACHHED (पदच्छेद) कार्पण्य-दोषोपहत-स्वभाव:, पृच्छामि, त्वाम्‌, धर्म-सम्मूढ-चेता:,यत्_श्रेय: , स्यात्_निश्चितम्‌, ब्रूहि, तत्_मे,शिष्य:_ते _अहम्‌, शाधि, माम्‌, त्वाम्‌, प्रपन्‍नम् ॥ ७…

0 Comments