SHLOKA
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः।
न चैव न भविष्यामः सर्वे वयमतः परम्।।2.12।।
न चैव न भविष्यामः सर्वे वयमतः परम्।।2.12।।
PADACHHED
न, तु_एव_अहम्, जातु, न_आसम्, न_त्वम्, न_इमे, जनाधिपा:,
न, च_एव, न, भविष्याम:, सर्वे, वयम्_अतः, परम् ॥ १२ ॥
न, च_एव, न, भविष्याम:, सर्वे, वयम्_अतः, परम् ॥ १२ ॥
ANAVYA
न तु (एवम्) एव (अस्ति) (यत्) अहं जातु न आसम्, त्वं न (आसी:), (अथवा) इमे जनाधिपा: न (आसन्)
च न (एवम्) एव (अस्ति) (यत्) अतः परं वयं सर्वे न भविष्याम:।
च न (एवम्) एव (अस्ति) (यत्) अतः परं वयं सर्वे न भविष्याम:।
ANAVYA-INLINE-GLOSS
न [न], तु [तो], {(एवम्) [ऐसा]}, एव (अस्ति) (यत्) [ही (है) (कि)], अहम् [मै], जातु [किसी काल में], न [नहीं], आसम् [था], त्वम् [तुम], न [नहीं], {(आसी:) [थे,]}, {(अथवा) [थे, अथवा)],
इमे [ये], जनाधिपा: [राजा लोग], न [नहीं], {(आसन् ) [थे]}, च [और], न [न], {(एवम् ) [ऐसा]}, एव (अस्ति) (यत्) [ही (है) (कि)], अतः [इससे], परम् [आगे], वयम् [हम], सर्वे [सब], न [नहीं], भविष्याम: [रहेंगे।]
इमे [ये], जनाधिपा: [राजा लोग], न [नहीं], {(आसन् ) [थे]}, च [और], न [न], {(एवम् ) [ऐसा]}, एव (अस्ति) (यत्) [ही (है) (कि)], अतः [इससे], परम् [आगे], वयम् [हम], सर्वे [सब], न [नहीं], भविष्याम: [रहेंगे।]
ANUVAAD
न तो (ऐसा) ही (है) (कि) मै किसी काल में नहीं था, तुम नहीं थे (अथवा)
ये राजा लोग नहीं थे और न (ऐसा) ही (है) (कि) इससे आगे हम सब नहीं रहेंगे।
ये राजा लोग नहीं थे और न (ऐसा) ही (है) (कि) इससे आगे हम सब नहीं रहेंगे।