Chapter 18 – मोक्षसन्न्यासयोग Shloka-26
Chapter-18_1.26 SHLOKA (श्लोक) मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः।सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते।।18.26।। PADACHHED (पदच्छेद) मुक्त-सङ्ग:_अनहं-वादी, धृत्युत्साह-समन्वितः,सिद्ध्यसिद्ध्यो:_निर्विकार:, कर्ता, सात्त्विक:, उच्यते ॥ २६ ॥ ANAVYA (अन्वय-हिन्दी) (यः) कर्ता मुक्तसङ्ग: अनहंवादी धृत्युत्साहसमन्वितः (च)सिद्ध्यसिद्ध्यो: निर्विकार: (अस्ति) (सः) सात्त्विक:…