Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-19

Chapter-16_1.19 SHLOKA (श्लोक) तानहं द्विषतः क्रूरान्संसारेषु नराधमान्।क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु।।16.19।। PADACHHED (पदच्छेद) तान्_अहम्, द्विषत:, क्रूरान्_संसारेषु, नराधमान्‌,क्षिपामि_अजस्रम्_अशुभान्_आसुरीषु_एव, योनिषु ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) तान्‌ द्विषत: अशुभान्‌ (च) क्रूरान् नराधमान्‌ अहंसंसारेषु अजस्रं आसुरीषु योनिषु…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-18

Chapter-16_1.18 SHLOKA (श्लोक) अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः।मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः।।16.18।। PADACHHED (पदच्छेद) अहङ्कारम्, बलम्‌, दर्पम्, कामम्‌, क्रोधम्‌, च, संश्रिता:,माम्_आत्म-पर-देहेषु, प्रद्विषन्त:_अभ्यसूयका: ॥ १८ ॥ ANAVYA (अन्वय-हिन्दी) (ते) अहङ्कारं बलं दर्पं…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-17

Chapter-16_1.17 SHLOKA (श्लोक) आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः।यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्।।16.17।। PADACHHED (पदच्छेद) आत्म-सम्भाविता:, स्तब्धा:, धन-मान-मदान्विता:,यजन्ते, नाम-यज्ञै:_ते, दम्भेन_अविधि-पूर्वकम्‌ ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी) ते आत्मसम्भाविता: स्तब्धा: धनमानमदान्विता:नामयज्ञै: दम्भेन अविधिपूर्वकं यजन्ते। Hindi-Word-Translation (हिन्दी शब्दार्थ)…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-15-16

Chapter-16_1.15.16 SHLOKA (श्लोक) आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया।यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः।।16.15।।अनेकचित्तविभ्रान्ता मोहजालसमावृताः।प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ।।16.16।। PADACHHED (पदच्छेद) आढ्य:_अभिजनवान्_अस्मि, क:_अन्य:_अस्ति, सदृश:, मया,यक्ष्ये, दास्यामि, मोदिष्ये, इति_अज्ञान-विमोहिता: ॥ १५ ॥अनेक-चित्त-विभ्रान्ता:, मोह-जाल-समावृता:,प्रसक्ता:, काम-भोगेषु, पतन्ति, नरके_अशुचौ…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-14

Chapter-16_1.14 SHLOKA (श्लोक) असौ मया हतः शत्रुर्हनिष्ये चापरानपि।ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी।।16.14।। PADACHHED (पदच्छेद) असौ, मया, हत:, शत्रु:_हनिष्ये, च_अपरान्_अपि,ईश्वर:_अहम्_अहम्‌, भोगी, सिद्ध:_अहम्‌, बलवान्_सुखी ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी) असौ शत्रु: मया हत:…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-13

Chapter-16_1.13 SHLOKA (श्लोक) इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्।इदमस्तीदमपि मे भविष्यति पुनर्धनम्।।16.13।। PADACHHED (पदच्छेद) इदम्_अद्य, मया, लब्धम्_इमम्‌, प्राप्स्ये, मनोरथम्‌,इदम्_अस्ति_इदम्_अपि, मे, भविष्यति, पुन:_धनम्‌ ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) मया अद्य इदं लब्धम्‌…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-12

Chapter-16_1.12 SHLOKA (श्लोक) आशापाशशतैर्बद्धाः कामक्रोधपरायणाः।ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान्।।16.12।। PADACHHED (पदच्छेद) आशा-पाश-शतै:_बद्धा:, काम-क्रोध-परायणा:,ईहन्ते, काम-भोगार्थम्_अन्यायेन_अर्थ-सञ्चयान्‌ ॥ १२ ॥ ANAVYA (अन्वय-हिन्दी) (ते) आशापाशशतै: बद्धा: कामक्रोधपरायणा:कामभोगार्थम्‌ अन्यायेन अर्थसञ्चयान्‌ ईहन्ते। Hindi-Word-Translation (हिन्दी शब्दार्थ) (ते) आशापाशशतै: [(वे) आशा…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-11

Chapter-16_1.11 SHLOKA (श्लोक) चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः।कामोपभोगपरमा एतावदिति निश्चिताः।।16.11।। PADACHHED (पदच्छेद) चिन्ताम्_अपरिमेयाम्‌, च, प्रलयान्ताम्_उपाश्रिता:,कामोपभोग-परमा:, एतावत्_इति, निश्चिता: ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) (अपि च) (ते) प्रलयान्ताम्‌ अपरिमेयां चिन्ताम्‌ उपाश्रिता:कामोपभोगपरमा: च एतावत्‌ (सुखम्)…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-10

Chapter-16_1.10 SHLOKA (श्लोक) काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः।मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः।।16.10।। PADACHHED (पदच्छेद) कामम्_आश्रित्य, दुष्पूरम्, दम्भ-मान-मदान्विता:,मोहात्_गृहीत्वा_असद्ग्राहान्_प्रवर्तन्ते_अशुचि-व्रता: ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) (ते) दम्भमानमदान्विता: दुष्पूरं कामम्‌ आश्रित्य मोहात्‌असद्ग्राहान्‌ गृहीत्वा (च) अशुचिव्रता: (लोके) प्रवर्तन्ते। Hindi-Word-Translation (हिन्दी शब्दार्थ)…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-9

Chapter-16_1.9 SHLOKA (श्लोक) एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः।प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः।।16.9।। PADACHHED (पदच्छेद) एताम्‌, दृष्टिम्_अवष्टभ्य, नष्टात्मान:_अल्प-बुद्धय:,प्रभवन्ति_उग्र-कर्माण:, क्षयाय, जगत:_अहिता: ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) एतां दृष्टिम् अवष्टभ्य नष्टात्मान: (च) अल्पबुद्धय: (ते)अहिता: उग्रकर्माण: जगत: क्षयाय…

0 Comments