SHLOKA (श्लोक)
तानहं द्विषतः क्रूरान्संसारेषु नराधमान्।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु।।16.19।।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु।।16.19।।
PADACHHED (पदच्छेद)
तान्_अहम्, द्विषत:, क्रूरान्_संसारेषु, नराधमान्,
क्षिपामि_अजस्रम्_अशुभान्_आसुरीषु_एव, योनिषु ॥ १९ ॥
क्षिपामि_अजस्रम्_अशुभान्_आसुरीषु_एव, योनिषु ॥ १९ ॥
ANAVYA (अन्वय-हिन्दी)
तान् द्विषत: अशुभान् (च) क्रूरान् नराधमान् अहं
संसारेषु अजस्रं आसुरीषु योनिषु एव क्षिपामि।
संसारेषु अजस्रं आसुरीषु योनिषु एव क्षिपामि।
Hindi-Word-Translation (हिन्दी शब्दार्थ)
तान् [उन], द्विषत: [द्वेष करने वाले], अशुभान् (च) [पापाचारी (और)], क्रूरान् [क्रूरकर्मी], नराधमान् [नराधमों को], अहम् [मैं],
संसारेषु [संसार में], अजस्रम् [बार-बार], आसुरीषु [आसुरी], योनिषु [योनियों में], एव [ही], क्षिपामि [डालता हूँ।],
संसारेषु [संसार में], अजस्रम् [बार-बार], आसुरीषु [आसुरी], योनिषु [योनियों में], एव [ही], क्षिपामि [डालता हूँ।],
हिन्दी भाषांतर
उन द्वेष करने वाले पापाचारी (और) क्रूरकर्मी नराधमों को मैं
संसार में बार-बार आसुरी योनियों में ही डालता हूँ।
संसार में बार-बार आसुरी योनियों में ही डालता हूँ।