Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-1

Chapter-6_6.1 SHLOKA (श्लोक) श्रीभगवानुवाच -अनाश्रितः कर्मफलं कार्यं कर्म करोति यः।स संन्यासी च योगी च न निरग्निर्न चाक्रियः।।6.1।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -अनाश्रित:, कर्म-फलम्‌, कार्यम्‌, कर्म, करोति, य:,स:, सन्न्यासी, च, योगी,…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –अनाश्रितः कर्मफलं कार्यं कर्म करोति यः।स संन्यासी च योगी च न निरग्निर्न चाक्रियः।।6.1।।Click here to know more श्लोक (shloka) #2 यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव।न…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-29

Chapter-5_5.29 SHLOKA (श्लोक) भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्।सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति।।5.29।। PADACHHED (पदच्छेद) भोक्तारम्‌, यज्ञ-तपसाम्‌, सर्व-लोक-महेश्वरम्‌,सुहृदम्‌, सर्व-भूतानाम्, ज्ञात्वा, माम्‌, शान्तिम्_ऋच्छति ॥ २९ ॥ ANAVYA (अन्वय-हिन्दी) मां यज्ञतपसां भोक्तारं सर्वलोकमहेश्वरं (तथा)सर्वभूतानां सुहृदं…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-27-28

Chapter-5_5.27.28 SHLOKA (श्लोक) स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः।प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ।।5.27।।यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः।विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः।।5.28।। PADACHHED (पदच्छेद) स्पर्शान्_कृत्वा, बहि:_बाह्यान्_चक्षु:_च_एव_अन्तरे, भ्रुवो:,प्राणापानौ, समौ, कृत्वा, नासाध्यन्तर-चारिणौ ॥ २७ ॥यतेन्द्रिय-मनो-बुद्धि:_मुनि:_मोक्ष-परायण:,विगतेच्छा-भय-क्रोध:, य:, सदा, मुक्त:, एव, स:…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-26

Chapter-5_5.26 SHLOKA (श्लोक) कामक्रोधवियुक्तानां यतीनां यतचेतसाम्।अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्।।5.26।। PADACHHED (पदच्छेद) काम-क्रोध-वियुक्तानाम्‌, यतीनाम्‌, यत-चेतसाम्‌,अभित:, ब्रह्म-निर्वाणम्‌, वर्तते, विदितात्मनाम् ॥ २६ ॥ ANAVYA (अन्वय-हिन्दी) कामक्रोधवियुक्तानां यतचेतसां विदितात्मनां यतीनाम्‌अभित: ब्रह्मनिर्वाणं (एव) वर्तते। Hindi-Word-Translation…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-25

Chapter-5_5.25 SHLOKA (श्लोक) लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः।छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः।।5.25।। PADACHHED (पदच्छेद) लभन्ते, ब्रह्म-निर्वाणम्_ऋषय:, क्षीण-कल्मषा:,छिन्न-द्वैधा:, यतात्मान:, सर्व-भूत-हिते, रता: ॥ २५ ॥ ANAVYA (अन्वय-हिन्दी) (ये) क्षीणकल्मषा: छिन्नद्वैधा: सर्वभूतहिते रता:यतात्मान: (च) (सन्ति), (ते)…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-24

Chapter-5_5.24 SHLOKA (श्लोक) योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः।स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति।।5.24।। PADACHHED (पदच्छेद) य:_अन्त:-सुख:_अन्तराराम:_तथा_अन्तर्ज्योति:_एव, य:,सः, योगी, ब्रह्म-निर्वाणम्‌, ब्रह्म-भूत:_अधिगच्छति ॥ २४ ॥ ANAVYA (अन्वय-हिन्दी) यः (पुरुषः) एव अन्तःसुख: अन्तराराम: तथा यः अन्तर्ज्योति: (अस्ति), सःब्रह्मभूत:…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-23

Chapter-5_5.23 SHLOKA (श्लोक) शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात्।कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः।।5.23।। PADACHHED (पदच्छेद) शक्‍नोति_इह_एव, यः, सोढुम्‌, प्राक्_शरीर-विमोक्षणात्‌,काम-क्रोधोद्धवम्‌, वेगम्, स:, युक्त:, स:, सुखी, नर: ॥ २३ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-22

Chapter-5_5.22 SHLOKA (श्लोक) ये हि संस्पर्शजा भोगा दुःखयोनय एव ते।आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः।।5.22।। PADACHHED (पदच्छेद) ये, हि, संस्पर्श-जा:, भोगा:, दु:ख-योनय:, एव, ते,आद्यन्तवन्त:, कौन्तेय, न, तेषु, रमते, बुध: ॥…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-21

Chapter-5_5.21 SHLOKA (श्लोक) बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम्।स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते।।5.21।। PADACHHED (पदच्छेद) बाह्य-स्पर्शेषु_असक्तात्मा, विन्दति_आत्मनि, यत्_सुखम्‌,स:, ब्रह्म-योग-युक्तात्मा, सुखम्_अक्षयम्_अश्नुते ॥ २१ ॥ ANAVYA (अनव्या-हिन्दी) बाह्यस्पर्शेषु असक्तात्मा (साधकः) आत्मनि यत्‌ सुखम्‌ (तत्)विन्दति, (ततः) स: ब्रह्मयोगयुक्तात्मा…

0 Comments