Chapter 7 – ज्ञानविज्ञानयोग Shloka-10

Chapter-7_7.10 SHLOKA (श्लोक) बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्।बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्।।7.10।। PADACHHED (पदच्छेद) बीजम्, माम्‌, सर्व-भूतानाम्‌, विद्धि, पार्थ, सनातनम्‌,बुद्धि:_बुद्धि-मताम्_अस्मि, तेज:_तेजस्विनाम्_अहम् ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) (हे) पार्थ! (त्वम्) सर्वभूतानां सनातनं बीजं…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-9

Chapter-7_7.9 SHLOKA (श्लोक) पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ।जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु।।7.9।। PADACHHED (पदच्छेद) पुण्य:, गन्ध:, पृथिव्याम्‌, च, तेज:_च_अस्मि, विभावसौ,जीवनम्‌, सर्वभूतेषु, तप:_च_अस्मि, तपस्विषु ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) (अहं) पृथिव्यां…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-8

Chapter-7_7.8 SHLOKA (श्लोक) रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः।प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु।।7.8।। PADACHHED (पदच्छेद) रस:_अहम्_अप्सु, कौन्तेय, प्रभा_अस्मि, शशि-सूर्ययो:,प्रणव:, सर्व-वेदेषु, शब्द:, खे, पौरुषम्, नृषु ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय!…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-7

Chapter-7_7.7 SHLOKA (श्लोक) मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय।मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव।।7.7।। PADACHHED (पदच्छेद) मत्त:, परतरम्‌, न_अन्यत्_किञ्चित्_अस्ति, धनञ्जय,मयि, सर्वम्_इदम्‌, प्रोतम्‌, सूत्रे, मणि-गणा:, इव ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) (हे) धनञ्जय!…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-6

Chapter-7_7.6 SHLOKA (श्लोक) एतद्योनीनि भूतानि सर्वाणीत्युपधारय।अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा।।7.6।। PADACHHED (पदच्छेद) एतद्योनीनि, भूतानि, सर्वाणि_इति_उपधारय,अहम्, कृत्स्नस्य, जगत:, प्रभव:, प्रलय:_तथा ॥ ६ ॥ ANAVYA (अन्वय-हिन्दी) इति उपधारय (यत्) सर्वाणि भूतानि एतद्योनीनि…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-4-5

Chapter-7_7.4.5 SHLOKA (श्लोक) भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च।अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा।।7.4।।अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्।जीवभूतां महाबाहो ययेदं धार्यते जगत्।।7.5।। PADACHHED (पदच्छेद) भूमि:_आप:_अनल:, वायु:, खम्, मन:, बुद्धि:_एव, च,अहङ्कार:, इति_इयम्‌,…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-3

Chapter-7_7.3 SHLOKA (श्लोक) मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये।यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः।।7.3।। PADACHHED (पदच्छेद) मनुष्याणाम्‌, सहस्त्रेषु, कश्चित्_यतति, सिद्धये,यतताम्_अपि, सिद्धानाम्‌, कश्चित्_माम्‌, वेत्ति, तत्त्वत: ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) सहस्त्रेषु मनुष्याणां कश्चित्‌ सिद्धये…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-2

Chapter-7_7.2 SHLOKA (श्लोक) ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः।यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते।।7.2।। PADACHHED (पदच्छेद) ज्ञानम्, ते_अहम्‌, सविज्ञानम्_इदम्‌, वक्ष्यामि_अशेषत:,यत्_ज्ञात्वा, न_इह, भूय:_अन्यत्_ज्ञातव्यम्_अवशिष्यते ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) अहं ते इदं सविज्ञानं ज्ञानम् अशेषत: वक्ष्यामि यत्‌ज्ञात्वा…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-1

Chapter-7_7.1 SHLOKA (श्लोक) श्रीभगवानुवाच -मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः।असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु।।7.1।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -मयि_आसक्त-मना:, पार्थ, योगम्‌, युञ्जन्_मदाश्रय:,असंशयम्‌, समग्रम्‌, माम्‌, यथा, ज्ञास्यसि, तत्_शृणु ॥ १ ॥ ANAVYA…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः।असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु।।7.1।।Click here to know more श्लोक (shloka) #2 ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः।यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते।।7.2।।Click here to know more…

0 Comments