SHLOKA
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु।।7.9।।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु।।7.9।।
PADACHHED
पुण्य:, गन्ध:, पृथिव्याम्, च, तेज:_च_अस्मि, विभावसौ,
जीवनम्, सर्वभूतेषु, तप:_च_अस्मि, तपस्विषु ॥ ९ ॥
जीवनम्, सर्वभूतेषु, तप:_च_अस्मि, तपस्विषु ॥ ९ ॥
ANAVYA
(अहं) पृथिव्यां पुण्य: गन्ध: च विभावसौ तेज: अस्मि च
सर्वभूतेषु जीवनं (अस्मि) च तपस्विषु तप: अस्मि।
सर्वभूतेषु जीवनं (अस्मि) च तपस्विषु तप: अस्मि।
ANAVYA-INLINE-GLOSS
{(अहम्) [मैं]}, पृथिव्याम् [पृथ्वी में], पुण्य: [पवित्र], गन्ध: [गन्ध], च [और], विभावसौ [अग्नि में], तेज: [तेज], अस्मि [हूँ], च [तथा],
सर्वभूतेषु [सम्पूर्ण भूतों में ((उनका))], जीवनम् (अस्मि) [जीवन हूँ], च [और], तपस्विषु [तपस्वियों में], तप: [तप], अस्मि [हूँ।],
सर्वभूतेषु [सम्पूर्ण भूतों में ((उनका))], जीवनम् (अस्मि) [जीवन हूँ], च [और], तपस्विषु [तपस्वियों में], तप: [तप], अस्मि [हूँ।],
ANUVAAD
(मै) पृथ्वी में पवित्र गन्ध और अग्नि में तेज हूँ तथा
सम्पूर्ण भूतों में ((उनका)) जीवन हूँ और तपस्वियों मे तप हूँ।
सम्पूर्ण भूतों में ((उनका)) जीवन हूँ और तपस्वियों मे तप हूँ।