Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-16

Chapter-6_6.16 SHLOKA (श्लोक) नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः।न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन।।6.16।। PADACHHED (पदच्छेद) न_अति_अश्नत:_तु, योग:_अस्ति, न, च_एकान्तम्_अनश्नत:,न, च_अति_स्वप्न-शीलस्य, जाग्रत:, न_एव, च_अर्जुन ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) (हे) अर्जुन! (अयं) योग:…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-15

Chapter-6_6.15 SHLOKA (श्लोक) युञ्जन्नेवं सदाऽऽत्मानं योगी नियतमानसः।शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति।।6.15।। PADACHHED (पदच्छेद) युञ्जन्_एवम्‌, सदा_आत्मानम्‌, योगी, नियत-मानस:,शान्तिम्‌, निर्वाण-परमाम्‌, मत्संस्थाम्_अधिगच्छति ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी) नियतमानस: योगी एवम् आत्मानम् सदा (मयि)युञ्जन् मत्संस्थां निर्वाणपरमां…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-13-14

Chapter-6_6.13.14 SHLOKA (श्लोक) समं कायशिरोग्रीवं धारयन्नचलं स्थिरः।संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्।।6.13।।प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः।मनः संयम्य मच्चित्तो युक्त आसीत मत्परः।।6.14।। PADACHHED (पदच्छेद) समम्‌, काय-शिरो-ग्रीवम्‌, धारयन्_अचलम्‌, स्थिर:,सम्प्रेक्ष्य, नासिकाग्रम्, स्वम्‌, दिश:_च_अनवलोकयन्‌ ॥ १३ ॥प्रशान्तात्मा, विगत-भी:_ब्रह्मचारि-व्रते,…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-11-12

Chapter-6_6.11.12 SHLOKA (श्लोक) शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः।नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्।।6.11।।तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः।उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये।।6.12।। PADACHHED (पदच्छेद) शुचौ, देशे, प्रतिष्ठाप्य, स्थिरम्_आसनम्_आत्मन:,न_अत्युच्छ्रितम्‌, न_अतिनीचम्‌, चैलाजिन-कुशोत्तरम् ॥ ११ ॥तत्र_एकाग्रम्, मन:, कृत्वा, यत-चित्तेन्द्रिय-क्रिय:,उपविश्य_आसने, युञ्ज्यात्_योगम्_आत्म-विशुद्धये ॥ १२…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-10

Chapter-6_6.10 SHLOKA (श्लोक) योगी युञ्जीत सततमात्मानं रहसि स्थितः।एकाकी यतचित्तात्मा निराशीरपरिग्रहः।।6.10।। PADACHHED (पदच्छेद) योगी, युञ्जीत, सततम्_आत्मानम्‌, रहसि, स्थित:,एकाकी, यत-चित्तात्मा, निराशी:_अपरिग्रह: ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) यतचित्तात्मा निराशी: अपरिग्रह: (च) योगीएकाकी रहसि…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-9

Chapter-6_6.9 SHLOKA (श्लोक) सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु।साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते।।6.9।। PADACHHED (पदच्छेद) सुहृन्मित्रार्युदासीन-मध्यस्थ-द्वेष्य-बन्धुषु,साधुषु_अपि, च, पापेषु, समबुद्धि:_विशिष्यते ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु साधुषु चपापेषु अपि समबुद्धि: विशिष्यते। Hindi-Word-Translation (हिन्दी शब्दार्थ) सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु [सुहृद् मित्र,…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-8

Chapter-6_6.8 SHLOKA (श्लोक) ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः।युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः।।6.8।। PADACHHED (पदच्छेद) ज्ञान-विज्ञान-तृप्तात्मा, कूटस्थ:, विजितेन्द्रिय:,युक्त:, इति_उच्यते, योगी, समलोष्टाश्म-काञ्चन: ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) ज्ञानविज्ञानतृप्तात्मा कूटस्थ: विजितेन्द्रिय:समलोष्टाश्मकाञ्चनः (च) (अस्ति) (सः) योगी युक्त:…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-7

Chapter-6_6.7 SHLOKA (श्लोक) जितात्मनः प्रशान्तस्य परमात्मा समाहितः।शीतोष्णसुखदुःखेषु तथा मानापमानयोः।।6.7।। PADACHHED (पदच्छेद) जितात्मन:, प्रशान्तस्य, परमात्मा, समाहित:,शीतोष्ण-सुख-दु:खेषु, तथा, मानापमानयो: ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) शीतोष्णसुखदुःखेषु तथा मानापमानयो: प्रशान्तस्यजितात्मनः (पुरुषस्य) परमात्मा समाहित: (वर्तते)।…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-6

Chapter-6_6.6 SHLOKA (श्लोक) बन्धुरात्माऽऽत्मनस्तस्य येनात्मैवात्मना जितः।अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्।।6.6।। PADACHHED (पदच्छेद) बन्धु:_आत्मा_आत्मन:_तस्य, येन_आत्मा_एव_आत्मना, जित:,अनात्मन:_तु, शत्रुत्वे, वर्तेत_आत्मा_एव, शत्रुवत्‌ ॥ ६ ॥ ANAVYA (अन्वय-हिन्दी) येन आत्मना आत्मा जित: तस्य आत्मनः आत्मा एव…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-5

Chapter-6_6.5 SHLOKA (श्लोक) उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत्।आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः।।6.5।। PADACHHED (पदच्छेद) उद्धरेत्_आत्मना_आत्मानम्‌, न_आत्मानम्_अवसादयेत्‌,आत्मा_एव, हि_आत्मन:, बन्धु:_आत्मा_एव, रिपु:_आत्मन: ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी) आत्मना आत्मानम् उद्धरेत् (च) आत्मानं न अकसादयेत्, हि (अयं पुरुषः)आत्मा…

0 Comments