Chapter 18 – मोक्षसन्न्यासयोग Shloka-46

Chapter-18_1.46 SHLOKA यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्।स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः।।18.46।। PADACHHED यत:, प्रवृत्ति:_भूतानाम्‌, येन्‌, सर्वम्_इदम्‌, ततम्‌,स्व-कर्मणा, तम्_अभ्यर्च्य, सिद्धिं, विन्दति, मानव: ॥ ४६ ॥ ANAVYA यत: भूतानां प्रवृत्ति: (च) येन…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-45

Chapter-18_1.45 SHLOKA स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः।स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु।।18.45।। PADACHHED स्वे, स्वे, कर्मणि_अभिरत:, संसिद्धिम्, लभते, नरः,स्व-कर्म-निरत:, सिद्धिम्, यथा, विन्दति, तत्_शृणु ॥ ४५ ॥ ANAVYA स्वे स्वे कर्मणि…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-44

Chapter-18_1.44 SHLOKA कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्।परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्।।18.44।। PADACHHED कृषि-गौरक्ष्य-वाणिज्यम्‌, वैश्य-कर्म, स्वभाव-जम्‌,परिचर्यात्मकम्‌, कर्म, शूद्रस्य_अपि, स्वभावजम्‌ ॥ ४४ ॥ ANAVYA कृषिगौरक्ष्यवाणिज्यम् (एतत्) वैश्यकर्म स्वभावजम् (वर्तते), (च))परिचर्यात्मकं शूद्रस्य अपि स्वभावजं कर्म (वर्तते)।…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-43

Chapter-18_1.43 SHLOKA शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्।दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्।।18.43।। PADACHHED शौर्यम्‌, तेज:, धृति:_दाक्ष्यम्‌, युद्धे, च_अपि_अपलायनम्‌,दानम्_ईश्वर-भाव:_च, क्षात्रम्, कर्म, स्वभाव-जम्‌ ॥ ४३ ॥ ANAVYA शौर्यं तेज: धृति: दाक्ष्यं च युद्धे अपि…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-42

Chapter-18_1.42 SHLOKA शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च।ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्।।18.42।। PADACHHED शम:, दम:_तप:, शौचम्‌, क्षान्ति:_आर्जवम्_एव, च,ज्ञानम्‌, विज्ञानम्_आस्तिक्यम्‌, ब्रह्म-कर्म, स्वभाव-जम्‌ ॥ ४२ ॥ ANAVYA शम: दम: तप: शौचं क्षान्ति: आर्जवम्‌आस्तिक्यं ज्ञानं…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-41

Chapter-18_1.41 SHLOKA ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप।कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः।।18.41।। PADACHHED ब्राह्मण-क्षत्रिय-विशाम्‌, शूद्राणाम्‌, च, परन्तप,कर्माणि, प्रविभक्तानि, स्वभाव-प्रभवै:_गुणै: ॥ ४१ ॥ ANAVYA (हे) परन्तप! ब्राह्मणक्षत्रियविशां च शूद्राणांकर्माणि स्वभावप्रभवै: गुणै: प्रविभक्तानि। ANAVYA-INLINE-GLOSS (हे) परन्तप!…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-40

Chapter-18_1.40 SHLOKA न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः।सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः।।18.40।। PADACHHED न, तत्_अस्ति, पृथिव्याम्, वा, दिवि, देवेषु, वा, पुन:,सत्त्वम्‌, प्रकृति-जै:_मुक्तम्, यत्_एभि:, स्यात्_त्रिभि:_गुणै: ॥ ४० ॥ ANAVYA पृथिव्यां…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-39

Chapter-18_1.39 SHLOKA यदग्रे चानुबन्धे च सुखं मोहनमात्मनः।निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्।।18.39।। PADACHHED यत्_अग्रे, च_अनुबन्धे, च, सुखम्‌, मोहनम्_आत्मन:,निद्रालस्य-प्रमादोत्थम्‌, तत्_तामसम्_उदाहृतम्‌ ॥ ३९ ॥ ANAVYA यत्‌ सुखम्‌ अग्रे च अनुबन्धे च आत्मन:मोहनम् (करोति) तत् निद्रालस्यप्रमादोत्थम् (सुखम्)…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-38

Chapter-18_1.38 SHLOKA विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम्।परिणामे विषमिव तत्सुखं राजसं स्मृतम्।।18.38।। PADACHHED विषयेन्द्रिय-संयोगात्_यत्_तत्_अग्रे_अमृतोपमम्‌,परिणामे, विषम्_इव, तत्_सुखम्‌, राजसम्‌, स्मृतम्‌ ॥ ३८ ॥ ANAVYA यत्‌ सुखं विषयेन्द्रियसंयोगात्‌ (भवति) तत्‌ अग्रे अमृतोपमंपरिणामे विषम्‌ इव (अत:) तत्‌ (सुखम्) राजसं…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-36-37

Chapter-18_1.36.37 SHLOKA सुखं त्विदानीं त्रिविधं श्रृणु मे भरतर्षभ।अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति।।18.36।।यत्तदग्रे विषमिव परिणामेऽमृतोपमम्।तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्।।18.37।। PADACHHED सुखम्‌, तु_इदानीम्‌, त्रि-विधम्‌, शृणु, मे, भरतर्षभ,अभ्यासात्_रमते, यत्र, दुःखान्तम्‌, च, निगच्छति ॥ ३६ ॥यत्_तत्_अग्रे,…

0 Comments