Chapter 18 – मोक्षसन्न्यासयोग Shloka-68

Chapter-18_1.68 SHLOKA य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति।भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः।।18.68।। PADACHHED य:, इमम्‌, परमम्‌, गुह्यम्‌, मद्भक्तेषु_अभिधास्यति,भक्तिम्, मयि, पराम्‌, कृत्वा, माम्_एव_एष्यति_असंशय: ॥ ६८ ॥ ANAVYA य: (पुरुषः) मयि परां भक्तिं…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-67

Chapter-18_1.67 SHLOKA इदं ते नातपस्काय नाभक्ताय कदाचन।न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति।।18.67।। PADACHHED इदम्‌, ते, न_अतपस्काय, न_अभक्ताय, कदाचन,न, च_अशुश्रूषवे, वाच्यम्‌, न, च, माम्‌, य:_अभ्यसूयति ॥ ६७ ॥ ANAVYA ते…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-66

Chapter-18_1.66 SHLOKA सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज।अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।।18.66।। PADACHHED सर्व-धर्मान्_परित्यज्य, माम्_एकम्‌, शरणम्‌, व्रज,अहम्, त्वा, सर्व-पापेभ्य:, मोक्षयिष्यामि, मा, शुच: ॥ ६६ ॥ ANAVYA सर्वधर्मान्‌ परित्यज्य (त्वम्) एकं मां…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-65

Chapter-18_1.65 SHLOKA मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे।।18.65।। PADACHHED मन्मना:, भव, मद्भक्त:, मद्याजी, माम्‌, नमस्कुरु,माम्_एव_एष्यसि, सत्यम्‌, ते, प्रतिजाने, प्रिय:_असि, मे ॥ ६५ ॥ ANAVYA (हे…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-64

Chapter-18_1.64 SHLOKA सर्वगुह्यतमं भूयः श्रृणु मे परमं वचः।इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्।।18.64।। PADACHHED सर्व-गुह्यतमम्‌, भूय:, शृणु, मे, परमम्‌, वच:,इष्ट:_असि, मे, दृढम्_इति, तत:, वक्ष्यामि, ते, हितम् ॥ ६४ ॥…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-63

Chapter-18_1.63 SHLOKA इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया।विमृश्यैतदशेषेण यथेच्छसि तथा कुरु।।18.63।। PADACHHED इति, ते, ज्ञानम्_आख्यातम्‌, गुह्यात्_गुह्यतरम्‌, मया,विमृश्य_एतत्_अशेषेण, यथा_इच्छसि, तथा, कुरु ॥ ६३ ॥ ANAVYA इति (इदम्) गुह्यात्‌ गुह्यतरं ज्ञानं मया ते…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-62

Chapter-18_1.62 SHLOKA तमेव शरणं गच्छ सर्वभावेन भारत।तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्।।18.62।। PADACHHED तम्_एव, शरणम्‌, गच्छ, सर्व-भावेन, भारत,तत्प्रसादात्_पराम्‌, शान्तिम्‌, स्थानम्‌, प्राप्स्यसि, शाश्वतम्‌ ॥ ६२ ॥ ANAVYA (हे) भारत! (त्वम्) सर्वभावेन तम्‌…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-61

Chapter-18_1.61 SHLOKA ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति।भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया।।18.61।। PADACHHED ईश्वर:, सर्व-भूतानाम्‌, हृद्देशे_अर्जुन, तिष्ठति,भ्रामयन्_सर्व-भूतानि, यन्त्रारूढानि, मायया ॥ ६१ ॥ ANAVYA (हे) अर्जुन! यन्त्रारूढानि सर्वभूतानि ईश्वर: माययाभ्रामयन्‌ सर्वभूतानां हृद्देशे तिष्ठति। ANAVYA-INLINE-GLOSS (हे)…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-60

Chapter-18_1.60 SHLOKA स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा।कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्।।18.60।। PADACHHED स्वभाव-जेन, कौन्तेय, निबद्ध:, स्वेन, कर्मणा,कर्तुम्, न_इच्छसि, यत्_मोहात्_करिष्यसि_अवश:_अपि, तत् ॥ ६० ॥ ANAVYA (हे) कौन्तेय! यत्‌ (कर्म) (त्वम्) मोहात्‌ कर्तुं…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-59

Chapter-18_1.59 SHLOKA यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे।मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति।।18.59।। PADACHHED यत्_अहङ्कारम्_आश्रित्य, न, योत्स्ये, इति, मन्यसे,मिथ्या_एष:, व्यवसाय:_ते, प्रकृति:_त्वाम्, नियोक्ष्यति ॥ ५९ ॥ ANAVYA यत्‌ (त्वम्) अहङ्कारम्‌ आश्रित्य इति मन्यसे (यत्)…

0 Comments