Chapter 18 – मोक्षसन्न्यासयोग Shloka-64

Chapter-18_1.64

SHLOKA

सर्वगुह्यतमं भूयः श्रृणु मे परमं वचः।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्।।18.64।।

PADACHHED

सर्व-गुह्यतमम्‌, भूय:, शृणु, मे, परमम्‌, वच:,
इष्ट:_असि, मे, दृढम्_इति, तत:, वक्ष्यामि, ते, हितम् ॥ ६४ ॥

ANAVYA

सर्वगुह्यतमं मे परमं वच: (त्वम्) भूय: शृणु;
(त्वम्) मे दृढम्‌ इष्ट: असि, तत: इति हितं (अहम्) ते वक्ष्यामि।

ANAVYA-INLINE-GLOSS

सर्वगुह्यतमम् [सम्पूर्ण गोपनीयों से अति गोपनीय], मे [मेरे], परमम् [परम ((रहस्य युक्त))], वच: (त्वम्) [वचन को (तुम)], भूय: [फिर], शृणु [सुनो।], {(त्वम्) [तुम]},
मे [मेरे], दृढम् [अतिशय], इष्ट: [प्रिय], असि [हो,], तत: [इससे], इति [यह], हितम् [((परम)) हितकारक ((वचन))], {(अहम्) [मैं]}, ते [तुमसे], वक्ष्यामि [कहूँगा।]

ANUVAAD

सम्पूर्ण गोपनीयों से अति गोपनीय मेरे परम ((रहस्य युक्त)) वचन को (तुम) फिर सुनो। (तुम)
मेरे अतिशय प्रिय हो, इससे यह ((परम)) हितकारक ((वचन)) (मैं) तुमसे कहूँगा।

Leave a Reply