Chapter 18 – मोक्षसन्न्यासयोग Shloka-63

Chapter-18_1.63

SHLOKA

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु।।18.63।।

PADACHHED

इति, ते, ज्ञानम्_आख्यातम्‌, गुह्यात्_गुह्यतरम्‌, मया,
विमृश्य_एतत्_अशेषेण, यथा_इच्छसि, तथा, कुरु ॥ ६३ ॥

ANAVYA

इति (इदम्) गुह्यात्‌ गुह्यतरं ज्ञानं मया ते आख्यातम्;
एतत्‌ अशेषेण विमृश्य यथा इच्छसि तथा (एव) कुरु।

ANAVYA-INLINE-GLOSS

इति (इदम्) [इस प्रकार (यह)], गुह्यात् [गोपनीय से ((भी))], गुह्यतरम् [अति गोपनीय], ज्ञानम् [ज्ञान], मया [मैने], ते [तुमसे], आख्यातम् [कह दिया। ((अब तुम))],
एतत् [इस ((रहस्ययुक्त ज्ञान)) को], अशेषेण [पूर्णतया], विमृश्य [भलीभाँति विचारकर,], यथा [जैसा], इच्छसि [चाहते हो], तथा (एव) [वैसा ही], कुरु [करो।],

ANUVAAD

इस प्रकार (यह) गोपनीय से ((भी)) अति गोपनीय ज्ञान मैने तुमसे कह दिया। ((अब तुम))
इस ((रहस्ययुक्त ज्ञान)) को पूर्णतया भलीभाँति विचारकर जैसा चाहते हो वैसा ही करो।

Leave a Reply