Chapter 12 – भक्तियोग Shloka-20

Chapter-12_1.20 SHLOKA ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते।श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः।।12.20।। PADACHHED ये, तु, धर्म्यामृतम्_इदम्‌, यथा_उक्तम्, पर्युपासते,श्रद्दधाना:, मत्परमा:, भक्ता:_ते_अतीव, मे, प्रिया: ॥ २० ॥ ANAVYA तु ये श्रद्दधाना: (पुरुषाः) मत्परमा:…

0 Comments

Chapter 12 – भक्तियोग Shloka-19

Chapter-12_1.19 SHLOKA तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येनकेनचित्।अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः।।12.19।। PADACHHED तुल्य-निन्‍दा-स्तुति:_मौनी, सन्तुष्ट:, येन_केनचित्‌,अनिकेत:, स्थिर-मति:_भक्तिमान्_मे, प्रिय:, नर: ॥ १९ ॥ ANAVYA (यः) तुल्यनिन्‍दास्तुति: मौनी (च) येन केनचित्‌ सन्तुष्ट:अनिकेत: (च) (अस्ति) (सः) स्थिरमति:…

0 Comments

Chapter 12 – भक्तियोग Shloka-18

Chapter-12_1.18 SHLOKA समः शत्रौ च मित्रे च तथा मानापमानयोः।शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः।।12.18।। PADACHHED सम:, शत्रौ, च, मित्रे, च, तथा, मानापमानयो:,शीतोष्ण-सुख-दु:खेषु, सम:, सङ्ग-विवर्जित: ॥ १८ ॥ ANAVYA (यः) शत्रौ मित्रे च मानापमानयो:…

0 Comments

Chapter 12 – भक्तियोग Shloka-17

Chapter-12_1.17 SHLOKA यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति।शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः।।12.17।। PADACHHED य:, न, हृष्यति, न, द्वेष्टि, न, शोचति, न, काङ्क्षति,शुभाशुभ-परित्यागी, भक्तिमान्_य:, स:, मे, प्रिय: ॥…

0 Comments

Chapter 12 – भक्तियोग Shloka-16

Chapter-12_1.16 SHLOKA अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः।सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः।।12.16।। PADACHHED अनपेक्ष:, शुचि:_दक्ष:, उदासीन:, गत-व्यथ:,सर्वारम्भ-परित्यागी, य:, मद्भक्त:, स:, मे, प्रिय: ॥ १६ ॥ ANAVYA य: अनपेक्ष: शुचि: दक्ष: उदासीन:…

0 Comments

Chapter 12 – भक्तियोग Shloka-15

Chapter-12_1.15 SHLOKA यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः।हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः।।12.15।। PADACHHED यस्मात्_न_उद्विजते, लोक:, लोकात्_न_उद्विजते, च, यः,हर्षामर्ष-भयोद्वेगै:_मुक्त:, य:, स:, च, मे, प्रिय: ॥ १५ ॥ ANAVYA यस्मात्‌ लोक: न…

0 Comments

Chapter 12 – भक्तियोग Shloka-13-14

Chapter-12_1.13.14 SHLOKA अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च।निर्ममो निरहङ्कारः समदुःखसुखः क्षमी।।12.13।।सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः।मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः।।12.14।। PADACHHED अद्वेष्टा, सर्व-भूतानाम्‌, मैत्र:, करुण:, एव, च,निर्मम:, निरहङ्कार:, सम-दु:ख-सुख:, क्षमी ॥…

0 Comments

Chapter 12 – भक्तियोग Shloka-12

Chapter-12_1.12 SHLOKA श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते।ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्।।12.12।। PADACHHED श्रेय:, हि, ज्ञानम्_अभ्यासात्_ज्ञानात्_ध्यानम्‌, विशिष्यते,ध्यानात्_कर्म-फल-त्याग:_त्यागात्_शान्ति:_अनन्तरम्‌ ॥ १२ ॥ ANAVYA अभ्यासात्‌ ज्ञानं श्रेय:, ज्ञानात्‌ ध्यानं विशिष्यते (च)ध्यानात्‌ कर्मफलत्याग: (श्रेयः), हि त्यागात्‌ अनन्तरं शान्ति: (भवति)। ANAVYA-INLINE-GLOSS…

0 Comments

Chapter 12 – भक्तियोग Shloka-11

Chapter-12_1.11 SHLOKA अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः।सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्।।12.11।। PADACHHED अथ_एतत्_अपि_अशक्त:_असि, कर्तुम्, मद्योगम्_आश्रित:,सर्व-कर्म-फल-त्यागम्‌, तत:, कुरु, यतात्मवान्‌ ॥ ११ ॥ ANAVYA अथ मद्योगम् आश्रित: एतत्‌ कर्तुम् अपि (त्वम्) अशक्त:असि तत: यतात्मवान्‌ सर्वकर्मफलत्यागं…

0 Comments

Chapter 12 – भक्तियोग Shloka-10

Chapter-12_1.10 SHLOKA अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव।मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि।।12.10।। PADACHHED अभ्यासे_अपि_असमर्थ:_असि, मत्कर्म-परम:, भव,मदर्थम्_अपि, कर्माणि, कुर्वन्, सिद्धिम्_अवाप्स्यसि ॥ १० ॥ ANAVYA (यदि) (त्वम्) अभ्यासे अपि असमर्थ: असि (तर्हि) मत्कर्मपरम: भव; (एवम्)मदर्थं कर्माणि…

0 Comments