Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-55

Chapter-11_1.55 SHLOKA (श्लोक) मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः।निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव।।11.55।। PADACHHED (पदच्छेद) मत्कर्म-कृत्_मत्परम:, मद्भक्त:, सङ्ग-वर्जित:,निर्वैर:, सर्व-भूतेषु, य:, स:, माम्_एति, पाण्डव ॥ ५५ ॥ ANAVYA (अनव्या-हिन्दी) (हे) पाण्डव! य: मत्कर्मकृत्‌…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-54

Chapter-11_1.54 SHLOKA (श्लोक) भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन।ज्ञातुं दृष्टुं च तत्त्वेन प्रवेष्टुं च परंतप।।11.54।। PADACHHED (पदच्छेद) भक्‍त्या, तु_अनन्यया, शक्‍य:, अहम्_एवंविध:_अर्जुन,ज्ञातुम्, द्रष्टुम्, च, तत्त्वेन, प्रवेष्टुम्, च, परन्तप ॥ ५४ ॥ ANAVYA (अनव्या-हिन्दी)…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-53

Chapter-11_1.53 SHLOKA (श्लोक) नाहं वेदैर्न तपसा न दानेन न चेज्यया।शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा।।11.53।। PADACHHED (पदच्छेद) न_अहम्, वेदै:_न, तपसा, न, दानेन, न, च_इज्यया,शक्‍य:, एवंविध:, द्रष्टुम्, दृष्टवान्_असि, माम्‌, यथा ॥…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-52

Chapter-11_1.52 SHLOKA (श्लोक) श्रीभगवानुवाच -सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम।देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः।।11.52।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -सुदुर्दर्शम्_इदम्‌, रूपम्‌, दृष्टवान्_असि, यत्_मम,देवा:, अपि_अस्य, रूपस्य, नित्यम्‌, दर्शन-काङ्क्षिण: ॥ ५२ ॥ ANAVYA (अनव्या-हिन्दी) श्रीभगवान्…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-51

Chapter-11_1.51 SHLOKA (श्लोक) अर्जुन उवाच -दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन।इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः।।11.51।। PADACHHED (पदच्छेद) अर्जुन उवाच -दृष्टवा_इदम्‌, मानुषम्‌, रूपम्‌, तव_सौम्यम्‌, जनार्दन,इदानीम्_अस्मि, संवृत्त:, सचेता:, प्रकृतिम्‌, गत: ॥ ५१…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-50

Chapter-11_1.50 SHLOKA (श्लोक) सञ्जय उवाच -इत्यर्जुनं वासुदेवस्तथोक्त्वास्वकं रूपं दर्शयामास भूयः।आश्वासयामास च भीतमेनंभूत्वा पुनः सौम्यवपुर्महात्मा।।11.50।। PADACHHED (पदच्छेद) सञ्जय उवाच -इति_अर्जुनम्‌, वासुदेव:_तथा_उक्त्वा, स्वकम्‌, रूपम्,दर्शयामास, भूय:, आश्वासयामास, च, भीतम्_एनम्‌,भूत्वा, पुन:, सौम्य-वपु:_महात्मा ॥ ५०…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-49

Chapter-11_1.49 SHLOKA (श्लोक) मा ते व्यथा मा च विमूढभावोदृष्ट्वा रूपं घोरमीदृङ्ममेदम्।व्यपेतभीः प्रीतमनाः पुनस्त्वंतदेव मे रूपमिदं प्रपश्य।।11.49।। PADACHHED (पदच्छेद) मा, ते, व्यथा, मा, च, विमूढ-भाव:, दृष्ट्वा, रूपम्, घोरम्_ईदृक्_मम_इदम्, व्यपेत-भी:, प्रीत-मना:, पुनः_त्वम्‌,…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-48

Chapter-11_1.48 SHLOKA (श्लोक) न वेदयज्ञाध्ययनैर्न दानै-र्न च क्रियाभिर्न तपोभिरुग्रैः।एवंरूपः शक्य अहं नृलोकेद्रष्टुं त्वदन्येन कुरुप्रवीर।।11.48।। PADACHHED (पदच्छेद) न, वेद-यज्ञाध्ययनै:_न, दानै:_न, च, क्रियाभि:_न,तपोभि:_उग्रै:, एवंरूप:, शक्‍य:, अहम्‌, नृलोके, द्रष्टुम्‌,त्वदन्येन, कुरुप्रवीर ॥ ४८ ॥…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-47

Chapter-11_1.47 SHLOKA (श्लोक) श्रीभगवानुवाच -मया प्रसन्नेन तवार्जुनेदंरूपं परं दर्शितमात्मयोगात्।तेजोमयं विश्वमनन्तमाद्यंयन्मे त्वदन्येन न दृष्टपूर्वम्।।11.47।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -मया, प्रसन्नेन, तव_अर्जुन_इदम्‌, रूपम्‌, परम्‌, दर्शितम्_आत्म-योगात्‌, तेजो-मयम्‌, विश्वम्_अनन्तम्_आद्यम्‌,यत्_मे, त्वदन्येन, न, दृष्ट-पूर्वम्‌ ॥ ४७…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-46

Chapter-11_1.46 SHLOKA (श्लोक) किरीटिनं गदिनं चक्रहस्त-मिच्छामि त्वां द्रष्टुमहं तथैव।तेनैव रूपेण चतुर्भुजेनसहस्रबाहो भव विश्वमूर्ते।।11.46।। PADACHHED (पदच्छेद) किरीटिनम्‌, गदिनम्‌, चक्र-हस्तम्‌, इच्छामि, त्वाम्‌,द्रष्टुम्_अहम्‌, तथा_एव, तेन_एव, रूपेण, चतुर्भुजेन,सहस्त्रबाहो, भव, विश्वमूर्ते ॥ ४६ ॥ ANAVYA…

0 Comments