Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-47

Chapter-11_1.47

SHLOKA

श्रीभगवानुवाच -
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितमात्मयोगात्।
तेजोमयं विश्वमनन्तमाद्यं
यन्मे त्वदन्येन न दृष्टपूर्वम्।।11.47।।

PADACHHED

श्रीभगवान् उवाच -
मया, प्रसन्नेन, तव_अर्जुन_इदम्‌, रूपम्‌, परम्‌, दर्शितम्_आत्म-योगात्‌, तेजो-मयम्‌, विश्वम्_अनन्तम्_आद्यम्‌,
यत्_मे, त्वदन्येन, न, दृष्ट-पूर्वम्‌ ॥ ४७ ॥

ANAVYA

श्रीभगवान् उवाच -
(हे) अर्जुन! प्रसन्नेन मया आत्मयोगात्‌ इदं मे परं तेजोमयम् आद्यम्‌ (च)
अनन्तं विश्वं रूपं तव दर्शितं यत् त्वदन्येन न दृष्टपूर्वम्।

ANAVYA-INLINE-GLOSS

श्रीभगवान् उवाच - [श्री भगवान् ने कहा -], (हे) अर्जुन! [हे अर्जुन!], प्रसन्नेन [अनुग्रह पूर्वक], मया [मैंने], आत्मयोगात् [अपनी योग-शक्ति के प्रभाव से], इदम् [यह], मे [मेरा], परम् [परम], तेजोमयम् [तेजोमय], आद्यम् (च) [सबका आदि (और)],
अनन्तम् [सीमा रहित], विश्वम् [विराट], रूपम् [रूप], तव [तुझको], दर्शितम् [दिखलाया है,], यत् [जिसे], त्वदन्येन [तुम्हारे अतिरिक्त दूसरे किसी ने], न दृष्टपूर्वम्’ [पहले नहीं देखा था।],

ANUVAAD

श्री भगवान् ने कहा - हे अर्जुन! अनुग्रह पूर्वक मैंने अपनी योग-शक्ति के प्रभाव से यह मेरा परम तेजोमय सबका आदि (और)
सीमा रहित विराट रूप तुझको दिखलाया है, जिसे तुम्हारे अतिरिक्त दूसरे किसी ने पहले नहीं देखा था।

Leave a Reply