Chapter 10 – विभूतियोग Shloka-32

Chapter-10_1.32 SHLOKA (श्लोक) सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन।अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्।।10.32।। PADACHHED (पदच्छेद) सर्गाणाम्_आदि:_अन्त:_च, मध्यम्‌, च_एव_अहम्_अर्जुन,अध्यात्म-विद्या, विद्यानाम्, वाद:, प्रवदताम्_अहम् ॥ ३२ ॥ ANAVYA (अन्वय-हिन्दी) (हे) अर्जुन! सर्गाणाम् आदि: च अन्त: च मध्यम्…

0 Comments

Chapter 10 – विभूतियोग Shloka-31

Chapter-10_1.31 SHLOKA (श्लोक) पवनः पवतामस्मि रामः शस्त्रभृतामहम्।झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी।।10.31।। PADACHHED (पदच्छेद) पवन:, पवताम्_अस्मि, राम:, शस्त्र-भृताम्_अहम्,झषाणाम्‌, मकर:_च_अस्मि, स्रोतसाम्_अस्मि, जाह्नवी ॥ ३१ ॥ ANAVYA (अन्वय-हिन्दी) अहं पवतां पवन: (च) शस्त्रभृतां राम:…

0 Comments

Chapter 10 – विभूतियोग Shloka-30

Chapter-10_1.30 SHLOKA (श्लोक) प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्।मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्।।10.30।। PADACHHED (पदच्छेद) प्रह्लाद:_च_अस्मि, दैत्यानाम्, काल:, कलयताम्_अहम्‌,मृगाणाम्‌, च, मृगेन्द्र:_अहम्, वैनतेय:_च, पक्षिणाम् ॥ ३० ॥ ANAVYA (अन्वय-हिन्दी) अहं दैत्यानां प्रह्लाद: च…

0 Comments

Chapter 10 – विभूतियोग Shloka-29

Chapter-10_1.29 SHLOKA (श्लोक) अनन्तश्चास्मि नागानां वरुणो यादसामहम्।पितॄॄणामर्यमा चास्मि यमः संयमतामहम्।।10.29।। PADACHHED (पदच्छेद) अनन्त:_च_अस्मि, नागानाम्‌, वरुण:, यादसाम्_अहम्‌,पितॄॄणाम्_अर्यमा, च_अस्मि, यम:, संयमताम्_अहम्‌ ॥ २९ ॥ ANAVYA (अन्वय-हिन्दी) अहं नागानाम् अनन्त: च यादसां वरुण:…

0 Comments

Chapter 10 – विभूतियोग Shloka-28

Chapter-10_1.28 SHLOKA (श्लोक) आयुधानामहं वज्रं धेनूनामस्मि कामधुक्।प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः।।10.28।। PADACHHED (पदच्छेद) आयुधानाम्_अहम्‌, वज्रम्, धेनूनाम्_अस्मि, कामधुक्‌,प्रजन:_च_अस्मि, कन्दर्प:, सर्पाणाम्_अस्मि, वासुकि: ॥ २८ ॥ ANAVYA (अन्वय-हिन्दी) अहम् आयुधानां वज्रम् (च), धेनूनां कामधुक्‌…

0 Comments

Chapter 10 – विभूतियोग Shloka-27

Chapter-10_1.27 SHLOKA (श्लोक) उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्।ऐरावतं गजेन्द्राणां नराणां च नराधिपम्।।10.27।। PADACHHED (पदच्छेद) उच्चै:श्रवसम्_अश्वानाम्‌, विद्धि, माम्_अमृतोद्भवम्‌,ऐरावतम्‌, गजेन्द्राणाम्, नराणाम्‌, च, नराधिपम्‌ ॥ २७ ॥ ANAVYA (अन्वय-हिन्दी) अश्वानाम्‌ अमृतोद्भवम्‌ उच्चै:श्रवसम्, गजेन्द्राणाम्ऐरावतं च नराणां…

0 Comments

Chapter 10 – विभूतियोग Shloka-26

Chapter-10_1.26 SHLOKA (श्लोक) अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः।गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः।।10.26।। PADACHHED (पदच्छेद) अश्वत्थ:, सर्व-वृक्षाणाम्‌, देवर्षीणाम्‌, च, नारद:,गन्धर्वाणाम्‌, चित्ररथ:, सिद्धानाम्, कपिल:, मुनि: ॥ २६ ॥ ANAVYA (अन्वय-हिन्दी) (अहम्) सर्ववृक्षाणाम्‌…

0 Comments

Chapter 10 – विभूतियोग Shloka-25

Chapter-10_1.25 SHLOKA (श्लोक) महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्।यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः।।10.25।। PADACHHED (पदच्छेद) महर्षीणाम्‌, भृगु:_अहम्‌, गिराम्_अस्मि_एकम्_अक्षरम्‌,यज्ञानाम्, जप-यज्ञ:_अस्मि, स्थावराणाम्‌, हिमालय: ॥ २५ ॥ ANAVYA (अन्वय-हिन्दी) अहं महर्षीणां भृगु: (च) गिराम् एकम्‌ अक्षरम्‌ अस्मि,…

0 Comments

Chapter 10 – विभूतियोग Shloka-24

Chapter-10_1.24 SHLOKA (श्लोक) पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्।सेनानीनामहं स्कन्दः सरसामस्मि सागरः।।10.24।। PADACHHED (पदच्छेद) पुरोधसाम्‌, च, मुख्यम्‌, माम्‌, विद्धि, पार्थ, बृहस्पतिम्‌,सेनानीनाम्_अहम्‌, स्कन्द:, सरसाम्_अस्मि, सागर: ॥ २४ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 10 – विभूतियोग Shloka-23

Chapter-10_1.23 SHLOKA (श्लोक) रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्।वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्।।10.23।। PADACHHED (पदच्छेद) रुद्राणाम्‌, शङ्कर:_च_अस्मि, वित्तेश:, यक्ष-रक्षसाम्‌,वसूनाम्‌, पावक:_च_अस्मि, मेरु:, शिखरिणाम्_अहम् ‌॥ २३ ॥ ANAVYA (अन्वय-हिन्दी) (अहं) रुद्राणां शङ्कर: अस्मि च यक्षरक्षसां…

0 Comments