SHLOKA (श्लोक)
पवनः पवतामस्मि रामः शस्त्रभृतामहम्।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी।।10.31।।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी।।10.31।।
PADACHHED (पदच्छेद)
पवन:, पवताम्_अस्मि, राम:, शस्त्र-भृताम्_अहम्,
झषाणाम्, मकर:_च_अस्मि, स्रोतसाम्_अस्मि, जाह्नवी ॥ ३१ ॥
झषाणाम्, मकर:_च_अस्मि, स्रोतसाम्_अस्मि, जाह्नवी ॥ ३१ ॥
ANAVYA (अन्वय-हिन्दी)
अहं पवतां पवन: (च) शस्त्रभृतां राम: अस्मि, (अपि च)
झषाणां मकर: अस्मि च स्रोतसां जाह्नवी अस्मि।
झषाणां मकर: अस्मि च स्रोतसां जाह्नवी अस्मि।
Hindi-Word-Translation (हिन्दी शब्दार्थ)
अहम् [मैं], पवताम् [पवित्र करने वालों में], पवन: (च) [वायु (और)], शस्त्रभृताम् [शस्त्रधारियों में], राम: [राम], अस्मि, [हूँं,], {(अपि च) [तथा]},
झषाणाम् [मछलियों में], मकर: [मगर], अस्मि [हूँं], च [और], स्रोतसाम् [नदियों में], जाह्नवी [भागीरथी गंगा], अस्मि [हूँं।]'
झषाणाम् [मछलियों में], मकर: [मगर], अस्मि [हूँं], च [और], स्रोतसाम् [नदियों में], जाह्नवी [भागीरथी गंगा], अस्मि [हूँं।]'
हिन्दी भाषांतर
मैं पवित्र करने वालों में वायु (और) शस्त्रधारियों में राम हूँं (तथा)
मछलियों में मगर हूँं और नदियों में भागीरथी गंगा हूँं।
मछलियों में मगर हूँं और नदियों में भागीरथी गंगा हूँं।