Chapter 10 – विभूतियोग Shloka-29
SHLOKA
अनन्तश्चास्मि नागानां वरुणो यादसामहम्।
पितॄॄणामर्यमा चास्मि यमः संयमतामहम्।।10.29।।
पितॄॄणामर्यमा चास्मि यमः संयमतामहम्।।10.29।।
PADACHHED
अनन्त:_च_अस्मि, नागानाम्, वरुण:, यादसाम्_अहम्,
पितॄॄणाम्_अर्यमा, च_अस्मि, यम:, संयमताम्_अहम् ॥ २९ ॥
पितॄॄणाम्_अर्यमा, च_अस्मि, यम:, संयमताम्_अहम् ॥ २९ ॥
ANAVYA
अहं नागानाम् अनन्त: च यादसां वरुण: अस्मि।
च पितॄणाम् अर्यमा (च) संयमतां यम: अहम् अस्मि।
च पितॄणाम् अर्यमा (च) संयमतां यम: अहम् अस्मि।
ANAVYA-INLINE-GLOSS
अहम् [मैं], नागानाम् [नागों में], अनन्त: [शेषनाग], च [और], यादसाम् [जलचरों का अधिपति], वरुण: [वरुण देवता], अस्मि [हूँ],
च [और], पितॄणाम् [पितरों में], अर्यमा (च) [अर्यमा नामक पितर (तथा)], संयमताम् [शासन करने वालों में], यम: [यमराज], अहम् [मैं], अस्मि [हूँ।]
च [और], पितॄणाम् [पितरों में], अर्यमा (च) [अर्यमा नामक पितर (तथा)], संयमताम् [शासन करने वालों में], यम: [यमराज], अहम् [मैं], अस्मि [हूँ।]
ANUVAAD
मैं नागों में शेषनाग और जलचरों का अधिपति वरुण देवता हूँ
और पितरों में अर्यमा नामक पितर (तथा) शासन करने वालों में यमराज मैं हूँ।
और पितरों में अर्यमा नामक पितर (तथा) शासन करने वालों में यमराज मैं हूँ।