Chapter 10 – विभूतियोग Shloka-29

Chapter-10_1.29

SHLOKA (श्लोक)

अनन्तश्चास्मि नागानां वरुणो यादसामहम्।
पितॄॄणामर्यमा चास्मि यमः संयमतामहम्।।10.29।।

PADACHHED (पदच्छेद)

अनन्त:_च_अस्मि, नागानाम्‌, वरुण:, यादसाम्_अहम्‌,
पितॄॄणाम्_अर्यमा, च_अस्मि, यम:, संयमताम्_अहम्‌ ॥ २९ ॥

ANAVYA (अनव्या-हिन्दी)

अहं नागानाम् अनन्त: च यादसां वरुण: अस्मि।
च पितॄणाम्‌ अर्यमा (च) संयमतां यम: अहम् अस्मि।

Hindi-Word-Translation (हिन्दी शब्दार्थ)

अहम् [मैं], नागानाम् [नागों में], अनन्त: [शेषनाग], च [और], यादसाम् [जलचरों का अधिपति], वरुण: [वरुण देवता], अस्मि [हूँ],
च [और], पितॄणाम् [पितरों में], अर्यमा (च) [अर्यमा नामक पितर (तथा)], संयमताम् [शासन करने वालों में], यम: [यमराज], अहम् [मैं], अस्मि [हूँ।]

हिन्दी भाषांतर

मैं नागों में शेषनाग और जलचरों का अधिपति वरुण देवता हूँ
और पितरों में अर्यमा नामक पितर (तथा) शासन करने वालों में यमराज मैं हूँ।

Leave a Reply