SHLOKA (श्लोक)
अनन्तश्चास्मि नागानां वरुणो यादसामहम्।
पितॄॄणामर्यमा चास्मि यमः संयमतामहम्।।10.29।।
पितॄॄणामर्यमा चास्मि यमः संयमतामहम्।।10.29।।
PADACHHED (पदच्छेद)
अनन्त:_च_अस्मि, नागानाम्, वरुण:, यादसाम्_अहम्,
पितॄॄणाम्_अर्यमा, च_अस्मि, यम:, संयमताम्_अहम् ॥ २९ ॥
पितॄॄणाम्_अर्यमा, च_अस्मि, यम:, संयमताम्_अहम् ॥ २९ ॥
ANAVYA (अनव्या-हिन्दी)
अहं नागानाम् अनन्त: च यादसां वरुण: अस्मि।
च पितॄणाम् अर्यमा (च) संयमतां यम: अहम् अस्मि।
च पितॄणाम् अर्यमा (च) संयमतां यम: अहम् अस्मि।
Hindi-Word-Translation (हिन्दी शब्दार्थ)
अहम् [मैं], नागानाम् [नागों में], अनन्त: [शेषनाग], च [और], यादसाम् [जलचरों का अधिपति], वरुण: [वरुण देवता], अस्मि [हूँ],
च [और], पितॄणाम् [पितरों में], अर्यमा (च) [अर्यमा नामक पितर (तथा)], संयमताम् [शासन करने वालों में], यम: [यमराज], अहम् [मैं], अस्मि [हूँ।]
च [और], पितॄणाम् [पितरों में], अर्यमा (च) [अर्यमा नामक पितर (तथा)], संयमताम् [शासन करने वालों में], यम: [यमराज], अहम् [मैं], अस्मि [हूँ।]
हिन्दी भाषांतर
मैं नागों में शेषनाग और जलचरों का अधिपति वरुण देवता हूँ
और पितरों में अर्यमा नामक पितर (तथा) शासन करने वालों में यमराज मैं हूँ।
और पितरों में अर्यमा नामक पितर (तथा) शासन करने वालों में यमराज मैं हूँ।