|

Chapter 10 – विभूतियोग Shloka-28

Chapter-10_1.28

SHLOKA

आयुधानामहं वज्रं धेनूनामस्मि कामधुक्।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः।।10.28।।

PADACHHED

आयुधानाम्_अहम्‌, वज्रम्, धेनूनाम्_अस्मि, कामधुक्‌,
प्रजन:_च_अस्मि, कन्दर्प:, सर्पाणाम्_अस्मि, वासुकि: ॥ २८ ॥

ANAVYA

अहम् आयुधानां वज्रम् (च), धेनूनां कामधुक्‌ अस्मि, प्रजन:
कन्दर्प: अस्मि च सर्पाणां वासुकि: अस्मि।

ANAVYA-INLINE-GLOSS

अहम् [मैं], आयुधानाम् [शस्त्रों में], वज्रम् (च) [वज्र (और)], धेनूनाम् [गायों में], कामधुक् [कामधेनु], अस्मि [हूँ।], प्रजन: [((शास्त्रोक्त रीति से)) सन्तान की उत्पत्ति का हेतु],
कन्दर्प: [कामदेव], अस्मि [हूँ], च [और], सर्पाणाम् [सर्पों में], वासुकि: [((सर्पराज)) वासुकि], अस्मि [हूँ।],

ANUVAAD

मैं शस्त्रों में वज्र (और) गायों में कामधेनु हूँ। ((शास्त्रोक्त रीति से)) सन्तान की उत्पत्ति का हेतु
कामदेव हूँ और सर्पों में ((सर्पराज)) वासुकि हूँ।

Similar Posts

Leave a Reply