Chapter 10 – विभूतियोग Shloka-28
SHLOKA
आयुधानामहं वज्रं धेनूनामस्मि कामधुक्।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः।।10.28।।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः।।10.28।।
PADACHHED
आयुधानाम्_अहम्, वज्रम्, धेनूनाम्_अस्मि, कामधुक्,
प्रजन:_च_अस्मि, कन्दर्प:, सर्पाणाम्_अस्मि, वासुकि: ॥ २८ ॥
प्रजन:_च_अस्मि, कन्दर्प:, सर्पाणाम्_अस्मि, वासुकि: ॥ २८ ॥
ANAVYA
अहम् आयुधानां वज्रम् (च), धेनूनां कामधुक् अस्मि, प्रजन:
कन्दर्प: अस्मि च सर्पाणां वासुकि: अस्मि।
कन्दर्प: अस्मि च सर्पाणां वासुकि: अस्मि।
ANAVYA-INLINE-GLOSS
अहम् [मैं], आयुधानाम् [शस्त्रों में], वज्रम् (च) [वज्र (और)], धेनूनाम् [गायों में], कामधुक् [कामधेनु], अस्मि [हूँ।], प्रजन: [((शास्त्रोक्त रीति से)) सन्तान की उत्पत्ति का हेतु],
कन्दर्प: [कामदेव], अस्मि [हूँ], च [और], सर्पाणाम् [सर्पों में], वासुकि: [((सर्पराज)) वासुकि], अस्मि [हूँ।],
कन्दर्प: [कामदेव], अस्मि [हूँ], च [और], सर्पाणाम् [सर्पों में], वासुकि: [((सर्पराज)) वासुकि], अस्मि [हूँ।],
ANUVAAD
मैं शस्त्रों में वज्र (और) गायों में कामधेनु हूँ। ((शास्त्रोक्त रीति से)) सन्तान की उत्पत्ति का हेतु
कामदेव हूँ और सर्पों में ((सर्पराज)) वासुकि हूँ।
कामदेव हूँ और सर्पों में ((सर्पराज)) वासुकि हूँ।