|

Chapter 10 – विभूतियोग Shloka-30

Chapter-10_1.30

SHLOKA

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्।।10.30।।

PADACHHED

प्रह्लाद:_च_अस्मि, दैत्यानाम्, काल:, कलयताम्_अहम्‌,
मृगाणाम्‌, च, मृगेन्द्र:_अहम्, वैनतेय:_च, पक्षिणाम् ॥ ३० ॥

ANAVYA

अहं दैत्यानां प्रह्लाद: च कलयतां काल: अस्मि।
च मृगाणां मृगेन्द्र: च पक्षिणाम् अहम् वैनतेय: (अस्मि)।

ANAVYA-INLINE-GLOSS

अहम् [मैं], दैत्यानाम् [दैत्यों में], प्रह्लाद: [प्रह्लाद], च [और], कलयताम् [गणना करने वालों का], काल: [समय], अस्मि [हूँ।],
च [तथा], मृगाणाम् [पशुओं में], मृगेन्द्र: [मृगराज सिंह], च [और], पक्षिणाम् [पक्षियों में], अहम् [मैं], वैनतेय: (अस्मि) [गरूड़ हूँ।],

ANUVAAD

मैं दैत्यों में प्रह्लाद और गणना करने वालों का समय हूँ।
तथा पशुओं में मृगराज सिंह और पक्षियों में मैं गरूड़ हूँ।

Similar Posts

Leave a Reply