Chapter 10 – विभूतियोग Shloka-30
SHLOKA
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्।।10.30।।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्।।10.30।।
PADACHHED
प्रह्लाद:_च_अस्मि, दैत्यानाम्, काल:, कलयताम्_अहम्,
मृगाणाम्, च, मृगेन्द्र:_अहम्, वैनतेय:_च, पक्षिणाम् ॥ ३० ॥
मृगाणाम्, च, मृगेन्द्र:_अहम्, वैनतेय:_च, पक्षिणाम् ॥ ३० ॥
ANAVYA
अहं दैत्यानां प्रह्लाद: च कलयतां काल: अस्मि।
च मृगाणां मृगेन्द्र: च पक्षिणाम् अहम् वैनतेय: (अस्मि)।
च मृगाणां मृगेन्द्र: च पक्षिणाम् अहम् वैनतेय: (अस्मि)।
ANAVYA-INLINE-GLOSS
अहम् [मैं], दैत्यानाम् [दैत्यों में], प्रह्लाद: [प्रह्लाद], च [और], कलयताम् [गणना करने वालों का], काल: [समय], अस्मि [हूँ।],
च [तथा], मृगाणाम् [पशुओं में], मृगेन्द्र: [मृगराज सिंह], च [और], पक्षिणाम् [पक्षियों में], अहम् [मैं], वैनतेय: (अस्मि) [गरूड़ हूँ।],
च [तथा], मृगाणाम् [पशुओं में], मृगेन्द्र: [मृगराज सिंह], च [और], पक्षिणाम् [पक्षियों में], अहम् [मैं], वैनतेय: (अस्मि) [गरूड़ हूँ।],
ANUVAAD
मैं दैत्यों में प्रह्लाद और गणना करने वालों का समय हूँ।
तथा पशुओं में मृगराज सिंह और पक्षियों में मैं गरूड़ हूँ।
तथा पशुओं में मृगराज सिंह और पक्षियों में मैं गरूड़ हूँ।