Chapter 18 – मोक्षसन्न्यासयोग Shloka-74

Chapter-18_1.74 SHLOKA (श्लोक) सञ्जय उवाच -इत्यहं वासुदेवस्य पार्थस्य च महात्मनः।संवादमिममश्रौषमद्भुतं रोमहर्षणम्।।18.74।। PADACHHED (पदच्छेद) सञ्जय उवाच -इति_अहम्‌, वासुदेवस्य, पार्थस्य, च, महात्मन:,संवादम्_इमम्_अश्रौषम्_अद्भुतम्‌, रोम-हर्षणम् ॥ ७४ ॥ ANAVYA (अन्वय-हिन्दी) सञ्जय उवाच -इति अहं…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-73

Chapter-18_1.73 SHLOKA (श्लोक) अर्जुन उवाच -नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत।स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव।।18.73।। PADACHHED (पदच्छेद) अर्जुन उवाच -नष्ट:, मोह:, स्मृति:_लब्धा, त्वत्प्रसादात्_मया_अच्युत,स्थित:_अस्मि, गत-सन्देह:, करिष्ये, वचनम्‌, तव ॥ ७३ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-72

Chapter-18_1.72 SHLOKA (श्लोक) कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा।कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय।।18.72।। PADACHHED (पदच्छेद) कच्चित्_एतत्_श्रुतम्‌, पार्थ, त्वया_एकाग्रेण, चेतसा,कच्चित्_अज्ञान-सम्मोह:, प्रनष्ट:_ते, धनञ्जय ॥ ७२ ॥ ANAVYA (अन्वय-हिन्दी) (हे) पार्थ! कच्चित् एतत्‌ त्वया एकाग्रेण चेतसा श्रुतम्‌;…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-71

Chapter-18_1.71 SHLOKA (श्लोक) श्रद्धावाननसूयश्च श्रृणुयादपि यो नरः।सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्।।18.71।। PADACHHED (पदच्छेद) श्रद्धावान्_अनसूय:_च, शृणुयात्_अपि, य:, नर:,स:_अपि, मुक्त:, शुभान्_लोकान्_प्राप्नुयात्_पुण्य-कर्मणाम्‌ ॥ ७१ ॥ ANAVYA (अन्वय-हिन्दी) य: नर: श्रद्धावान् च अनसूय: शृणुयात् अपि,स: अपि…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-70

Chapter-18_1.70 SHLOKA (श्लोक) अध्येष्यते च य इमं धर्म्यं संवादमावयोः।ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः।।18.70।। PADACHHED (पदच्छेद) अध्येष्यते, च, य:, इमम्‌, धर्म्यम्, संवादम्_आवयो:,ज्ञान-यज्ञेन, तेन_अहम्_इष्ट:, स्याम्_इति, मे, मति: ॥ ७० ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-69

Chapter-18_1.69 SHLOKA (श्लोक) न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः।भविता न च मे तस्मादन्यः प्रियतरो भुवि।।18.69।। PADACHHED (पदच्छेद) न, च, तस्मात्_मनुष्येषु, कश्चित्_मे, प्रिय-कृत्तम:,भविता, न, च, मे, तस्मात्_अन्य:, प्रियतर:, भुवि ॥ ६९ ॥…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-68

Chapter-18_1.68 SHLOKA (श्लोक) य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति।भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः।।18.68।। PADACHHED (पदच्छेद) य:, इमम्‌, परमम्‌, गुह्यम्‌, मद्भक्तेषु_अभिधास्यति,भक्तिम्, मयि, पराम्‌, कृत्वा, माम्_एव_एष्यति_असंशय: ॥ ६८ ॥ ANAVYA (अन्वय-हिन्दी) य: (पुरुषः)…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-67

Chapter-18_1.67 SHLOKA (श्लोक) इदं ते नातपस्काय नाभक्ताय कदाचन।न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति।।18.67।। PADACHHED (पदच्छेद) इदम्‌, ते, न_अतपस्काय, न_अभक्ताय, कदाचन,न, च_अशुश्रूषवे, वाच्यम्‌, न, च, माम्‌, य:_अभ्यसूयति ॥ ६७ ॥…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-66

Chapter-18_1.66 SHLOKA (श्लोक) सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज।अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।।18.66।। PADACHHED (पदच्छेद) सर्व-धर्मान्_परित्यज्य, माम्_एकम्‌, शरणम्‌, व्रज,अहम्, त्वा, सर्व-पापेभ्य:, मोक्षयिष्यामि, मा, शुच: ॥ ६६ ॥ ANAVYA (अन्वय-हिन्दी) सर्वधर्मान्‌ परित्यज्य…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-65

Chapter-18_1.65 SHLOKA (श्लोक) मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे।।18.65।। PADACHHED (पदच्छेद) मन्मना:, भव, मद्भक्त:, मद्याजी, माम्‌, नमस्कुरु,माम्_एव_एष्यसि, सत्यम्‌, ते, प्रतिजाने, प्रिय:_असि, मे ॥ ६५ ॥…

0 Comments