Chapter 2 – साङ्ख्ययोग Shloka-39

Chapter-2_2.39 SHLOKA (श्लोक) एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु।बुद्ध्यायुक्तो यया पार्थ कर्मबन्धं प्रहास्यसि।।2.39।। PADACHHED (पदच्छेद) एषा, ते_अभिहिता, साङ्ख्ये, बुद्धि:_योगे, तु_इमाम्‌, शृणु,बुद्धया_युक्त: , यया, पार्थ, कर्म-बन्धम्‌, प्रहास्यसि ॥ ३९ ॥ ANAVYA…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-38

Chapter-2_2.38 SHLOKA (श्लोक) सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि।।2.38।। PADACHHED (पदच्छेद) सुख-दुःखे, समे, कृत्वा, लाभालाभौ, जयाजयौ,ततः, युद्धाय, युज्यस्व, न_एवम्‌, पापम्_अवाप्स्यसि ॥ ३८ ॥ ANAVYA (अन्वय-हिन्दी) जयाजयौ लाभालाभौ…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-37

Chapter-2_2.37 SHLOKA (श्लोक) हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्।तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।।2.37।। PADACHHED (पदच्छेद) हत:, वा, प्राप्स्यसि, स्वर्गम्, जित्वा, वा, भोक्ष्यसे, महीम्‌,तस्मात्_उत्तिष्ठ, कौन्तेय, युद्धाय, कृत-निश्चय: ॥ ३७ ॥…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-36

Chapter-2_2.36 SHLOKA (श्लोक) अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः।निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्।।2.36।। PADACHHED (पदच्छेद) अवाच्य-वादान्_च, बहून्_वदिष्यन्ति, तव_अहिता:,निन्‍दन्त:_तव, सामर्थ्यम्, तत:, दुःख-तरम्‌, नु, किम्‌ ॥ ३६ ॥ ANAVYA (अन्वय-हिन्दी) तव अहिता: तव सामर्थ्यं…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-35

Chapter-2_2.35 SHLOKA (श्लोक) भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः।येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्।।2.35।। PADACHHED (पदच्छेद) भयात्_रणात्_उपरतम्‌, मंस्यन्ते, त्वाम्‌, महारथा:,येषाम्‌, च, त्वम्, बहु-मत:, भूत्वा, यास्यसि, लाघवम्‌ ॥ ३५ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-34

Chapter-2_2.34 SHLOKA (श्लोक) अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्।संभावितस्य चाकीर्तिर्मरणादतिरिच्यते।।2.34।। PADACHHED (पदच्छेद) अकीर्तिम्‌, च_अपि, भूतानि, कथयिष्यन्ति, ते_अव्ययाम्‌,सम्भावितस्य, च_अकीर्ति:_मरणात्_अतिरिच्यते ॥३४॥ ANAVYA (अन्वय-हिन्दी) च भूतानि ते अव्ययाम्‌ अकीर्तिम्‌अपि कथयिष्यन्ति च सम्भावितस्य अकीर्ति: मरणात्‌…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-33

Chapter-2_2.33 SHLOKA (श्लोक) अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।2.33।। PADACHHED (पदच्छेद) अथ, चेत्_त्वम्_इमम्‌, धर्म्यम्‌, सङ्ग्रामम्, न, करिष्यसि,ततः, स्वधर्मम्‌, कीर्तिम्, च, हित्वा, पापम्_अवाप्स्यसि ॥ ३३ ॥…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-32

Chapter-2_2.32 SHLOKA (श्लोक) यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्।सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्।।2.32।। PADACHHED (पदच्छेद) यदृच्छया, च_उपपन्नम्, स्वर्ग-द्वारम्_अपावृतम्‌,सुखिन:, क्षत्रिया:, पार्थ, लभन्ते, युद्धम्_ईदृशम्‌ ॥ ३२ ॥ ANAVYA (अन्वय-हिन्दी) (हे) पार्थ! यदृच्छया उपपन्नं च अपावृतं…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-31

Chapter-2_2.31 SHLOKA (श्लोक) स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि।धर्म्याद्धि युद्धाछ्रेयोऽन्यत्क्षत्रियस्य न विद्यते।।2.31।। PADACHHED (पदच्छेद) स्व-धर्मम्_अपि, च_अवेक्ष्य, न, विकम्पितुम्_अर्हसिधर्म्यात्_हि, युद्धात्_श्रेय:_अन्यत्_क्षत्रियस्य, न, विद्यते ॥ ३१ ॥ ANAVYA (अन्वय-हिन्दी) च स्वधर्मम् अवेक्ष्य अपि (त्वम्) विकम्पितुं…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-30

Chapter-2_2.30 SHLOKA (श्लोक) देही नित्यमवध्योऽयं देहे सर्वस्य भारत।तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि।।2.30।। PADACHHED (पदच्छेद) देही, नित्यम्_अवध्य:_अयम्‌, देहे, सर्वस्य, भारत,तस्मात्_सर्वाणि, भूतानि, न, त्वम्_शोचितुम्_अर्हसि ॥ ३० ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत! अयं…

0 Comments